পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३६ क्षादृश्बरी पूर्वभागे ग्टहौतार्यवेशेन () शुभ्र-() वाससा पुरुषेणाधिष्ठितयुरोभागाम, (ख) आकुखाकुल-काकपक्षधारिणा वानक-शखाका-निग्रितमध्यप्तर्गत-शुकप्रभाम्खामायमान मरकतमयमिव पञ्चरसुद्दश्ता चण्डालदारकैणानुगम्यमानाम्, (व) असुर-यर्रीताऋतापहरण-क्षत-कपट पटु-विलासिनौवेशस्य () खामतया भगवती इररिवातुकुर्वर्तोम्, (श) सञ्चारिणेोमिवेन्द्रनीलमणिपुत्रिकाम्, (४) (ष) आगुल फावखबिना (५) नीलकचुकेनाच्छत्रशरीराम्, उपरि रक्ताशक विरचितावगुण्ठना नौलोत्पल तेन । निरन्तर-यथासनभवशारौरिकपरिश्रमे यावज्जौवमेव शरीर दृढ़ तिष्ठतौति तु प्रत्यचसिद्धम् । मातङ्गत्व चाखाललो सत्यपि नातिदम सा नातिक्ररा भभीषण आकृतिय ख तेग चतुग्टीतार्थवेन्जेन परिडितसभ्यवेनि ग्रध बाससा श्वेतवसनेन केनचित् पुरुषेण थधिष्ठित थाषित पुरीभाग अग्रभागी यखाताम् । 尊 (व) थाकुलैति। आकुलाकुखम् एकान्ताकुलम् इतखती विचिप्त काकपक्ष शिखण्ड धारयितु शैख यस्य तेन । काकपण शिखण्ड़क इत्यमर । कनकशखाकाभि सुवण प्रखाकाभि ननि तमपि अन्तर्गतस्य मध्यवशि न शकख पविष प्रभया कान्ता झामायमान खामवण वदाचरत् अतएव मरकतमयमिव मरकतमथि नियन्त्रभिव पञ्चरम् उद्दइता धारयता केनचित् चाखालदारकैण चण्डालबालकेन । अत्र काङ गतीपमा क्रियीन्ग्रेचयीरङ्गाब्रिभावेन सडर । (श) असुरेति । भसुरंग्ट ईौतस्य चायतैौक्कतख घनतख पौय षसा अपहरणे क्वती विहित कपटन्छखपूच पटुनि पुण विखुसिनौवेठी मीक्निौवेशी येन तसा भगवती माहाकावती झरनारायणसा झामतया समानझाम वण तथा चतुकुव तौमिव खिताम् । श्रब क्रियीत्मचाखडार । इरैरिति पूव वचछषे षष्ठौ ।

  • पुरा समुद्रमथनादुत्थितमखतमवरा खौक्तवन्त भगबान्नारायणतुि तद्वाजीश्च मीड़िगौमूतिं धारयन् चसुरान्। षचयन् दॆवॆभ्यस्तदवत दतषागिति भागवतवार्त्ता ।

(घ) सञ्चारियौमिति । सञ्चारियौं गमनशैखाम् इन्द्रनौलमणिपुत्रिको नौलकान्तमणि निग्नि तपुत्तखिकासिव ल्लिताम्। अत्र पुतलिकात्वजायुत्ग्रे चालदार । MMASAeAMA AMMAAAS AAASASASS অবস্থান কধিতেছিল, বাৰ্দ্ধক্যবশত তাহার কেশকপাল শুভ্রবর্ণ হইয়াছিল নয়নের প্রান্তভাগ পদ্মের গুীয় রক্তবর্ণ ছিল, সৰ্ব্বদা পরিশ্রম করায় ধৌবন অতীত হইলেও শরীরের সন্ধিস্থান গুলি শিথিল হইয়াছিল না এবং চণ্ডাল হইলেও তাহার আকৃতি নিতান্ত কঠিন ছিল না, পোষাক পরিচ্ছদ সভ্যের মত ছিল এবং সে ধবলবৰ্ণ একখানি বসন পরিধান করি ছিল । (ব) আর সেই চণ্ডলিকস্তার পশ্চাদ্ভাগে একটী চীগুলি বালক আসিতেছিল, তাহার কেশকলাপ ইতস্তত বিক্ষিপ্ত ছিল এব হাতে একখানি সুবর্ণশলাকানিৰ্ম্মিত পিঞ্জর ছিল, তাহার মধ্যস্থিত শুকপক্ষীয় দেহকাস্তিতে সেই পিঞ্জরখানি শুiমবর্ণের স্থায় হওয়ায় যেন মরকন্তমণিনিৰ্ম্মিত বলিয়া প্রতীতি হইতেছিল। (ণ) সেই চণ্ডালকস্তা, স্বকীয় খামলকাস্তিদ্বারা অসুরগণগৃহীত অমৃত হরণের নিমিত্ত মোহিনীমূৰ্ত্তিধারী ভগবান নারায়ণের যেন অনুকরণ করিতেছিল (ঘ) তাহাকে একটা (१) देवैच । (र) घबख । (२) कपटविखासिनी वेषसा । (४) पुत्रिकानिव । , (u) शञ्च फाबखनिवगैौख ।