পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৬২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

<थायी चन्द्रार्पोछाय वादम्वर्या उपहारप्रेरणम् । ६६é च खर्य ग्टहीतद्वदयाय विा दीयते, जीवितैश्खराय (१) कि प्रतिपाद्यते, प्रथम छतागमनमहोपवारस्य वा ते प्रत्यपक्रिया, दर्शनदतजीवितफखस्य सफलमागमन केन ते क्रियते (व) । प्रणथिताचानेन व्यपदेशेन द्र्शयति काट्श्वरी, न विभवम् । अप्रतिपाद्मा हि परखता सल्जनविभवानाम् (श) । आरता तावहिभब, भवादृशस्य दार्यमप्यङ्गोकुवाणा नाकार्ययकारिर्णोति नियुख्यतै, (२) दुवातमानमयि । वञ्चिता न भवति, जीवनमप्यपयित्वा न पश्चात्तप्यते (ष) । प्रणयिजनप्रत्याख्यान SMAMAAA AAAA AAAA AAAASAAAAMMAAA AAAASAAAA عہ ہم۔ مہرہ، سہام ہم مع. ۔ --.w۔۔۔۔۔ ب - پ -عمہ* - w- م.م.م. (व) प्रियवचनान्तरमवतारयितुमाइ चपि चेति । खधभातमनव ग्टईौत हृदय येन तसां भवते कि दौयते दातु एकयते अपि तु किमपि नेत्यथ दैयख छदयावधित्वातस्याम्यात्मन व ग्रहणेन देयान्तराभावादिति भाव । जौवितैश्वराय सशवझारादिना जौवनखामिने भवते कि प्रतिपाद्यते प्रतिपाद्य खामौकईतुं शक्यते थपि तु किमपि नेत्यथ । प्रतिपाद्मवश नामपि जौवनान्तत्वादिति पूब बङ्गाव । प्रथम क्कतम् थागमनमेव महीपकारी येन तख ते तव चागमन कैन कारणेन सफल कियते कर्मु शक्यते अपि तु केनापि नेत्यथ सव फलापेषयव जीवनफलमुत्तर्भ तषु त्वया दशनेनव दत सुतरां तमुख्यमषाभि कि फख दातव्यमति येन तवागमन तसुख्धफलवत् स्यादिति माव । भत्र प्रत्य कवाक्य एवार्याप“न्तरखडार । (य) तहि विामथ मिद तवीपइारानयनमित्थाइ प्रणयितामिति । कादम्बरी अनेन व्यपदेशीग उपहारप्रदान चक्कलेन प्रणयितां त्वां प्रति सौहाइ दशयति न विभव न तु धनसम्पदम् । हि यचात् सज्जनविभबानां साधुखीक धनसम्पटां परखता परकौयता भप्रतिपाद्या दानादिना न सम्पादनौया अपि तु परीपकारफलकलन खत सिडवति भाव । एतेन कादण्वव्या विभवे तवापि खल्वमसौति प्रणयितामात्रप्रदय नमेव प्रयोजन दानख ति श्रीतितम् । भम प्राब्दी परिसख्या समान्चन विशेषसमथ नख्पीsर्थान्तरन्वासञ्चानयरङ्गाब्रिभावेन सदर तथा थप्रतिपाद्यति प्रधानस्य नअथस्य समासे गुणौभावादिधेयाविमशदोष स च न प्रतिपादाति पाठेन व समाधेय । (ष) धातामिति । षातां दूर ति झैष । नियुज्यतॆ व्यपदिश्झत झादश्वरीति शेष । ग पश्वातप्यते गानुतम्यते । अत्र चन्द्रापौड़ख प्राधान्वप्रतिपादन कार्य प्रति वङ्काररीपन्यासात् समुच्चयोऽलदार । যেন তিরস্কার করার স্থায় হয়। (ব) আরও দেখুন--আপনি নিজেই আমাদের হৃদয় গ্রহণ করিয়াছেন , সুতরাং আপনাকে কি দিতে পারি? আপনি জীবনেরই অধীশ্বর হইয়াছেন, অতএব আপনাকে কি দিয়া তাহার অধীশ্বর করিব ? আপনি প্রথম আগমন করিয়া বে গুরুতর উপকার করিয়াছেন, তাহার উপযুক্ত প্রত্যুপকার কি আছে ? এব আপনি দর্শনদ্বারা আমাদের জীবনের ফলদান করিয়াছেন , মুক্তরা আপনার আগমনকে আমরা কি দিয়া সফল করিব ? (ণ) তবে কাদম্বনী, এই উপহারপ্রদানচ্ছলে আপনার সহিত সৌহাৰ্দ্ধ্য দেখাইতেছেন , কিন্তু ঐশ্বর্ধ্য নহে , কারণ, জনের ধনসম্পত্তিতে স্বভাবতই পরের স্বত্ব আছে , মুতরা তাহাতে আর স্বত্ব জমাইতে হয় না। (ঘ) ধনসম্পত্তি দূরে থা’ক , কাদম্বী ভবাদৃশ ব্যক্তির দাসত্ব করিতে স্বীকার করিলেও কেহ তাহাকে অকাৰ্য্যকারিণী বলিবে না কিংবা আত্মসমর্পণ করিলেও বঞ্চিত হইবে না, অথবte জীবন সমর্পণ করিলেও অনুতাপ (१) भाधत्तजीवितार्थाय । (२) ग्टन्नतेि ।