বিষয়বস্তুতে চলুন

পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৯৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

হাস্থায়ী कादम्बरीभवने चन्द्रापोडस्य पुन प्रयाणम् । e०१ चन्द्रापीडस्तदाकण्य जिगमिषु “श्रखीऽख ” इति वदन् भवनात्रिययौ । आरोपितपथ्र्याणञ्च त्वरित तुरग-परिचारकोोपनौतमिन्द्रायुधमारुह्य, पञ्चादारोप्य पत्रलेखाम्, खान्धावारे खापयित्वा () वंशम्मायनम अशेष परिजन ( ) निवस्थ च अन्धतुरगारुढनव केयरकेणानुगम्यमानो हैमकूट ययौ । श्रासाद्य च कादम्बरीभवनद्दारमवततार (३) । श्रवतीयै च ( ) इारपालार्पिततुरङ्ग कादम्वरी *थम-दर्शन कुतूहलिन्या च पत्नलेखया चानुगम्यमान प्रविश्य “क्क देवी कादम्वरी तिष्ठति” इति सन्न्,वागतमन्यतम वषवरम (५) श्रप्राचीत् (ञ) । झतप्रणामेन च तेन “दव । मत्तमयरस्य क्रीडापवतकस्याधस्तात कमलवनर्दौधि कातैौरे विरचित हिमग्टह मध्यास्त' न्त्यावदितै कैयरकेगोपदिश्यमानवत्र्मा प्रमढवन मध्य न गत्वा किञ्चिदध्वानम, मरकतहरिताना कदलीवनाना प्रभयो शष्योछात (ज) चन्द्रीति । भारीपित यथास्थानमपिन पथ्र्याण पत्थयन यस्य तम त्वरितन सत्वरण तृरगपरि चारकैण अश्वरक्षकैण उपनौतमुपरथापितम् । पश्व त् स्वस्थ व पञ्चाझागं । चारपालस्य अपितझरच्न इन्द्रायुर्धी येन स । कादम्बय्या प्रद्यमदशने कुतूहामस्या प्रस्तौति तया पत्रलेख"ा चकारात् के रकेण चानुगम्यमान । वष वर नपु सकम् । महाश्व तया प्रागेव राज्ञ सच्प्रतौछतत्वातन्नुमीदनेन च प्रविशन्त चन्द्रापौड़ न कश्वि'ब्रवारय मासेति बैंोध्यम् । (ट) क्वतेति । मता मयरा यस्मिन तय्य । कमखवनेन पूर्णा *ौधि का कमखवनदौधि का तस्यामतौरे विरचित निम्मित द्धिमग्टइ जलोद्गारयन्ससक्वात् श्रौतल वशम श्रध्यास्त अधितिष्ठति । थाधारीऽधिशौडासख्यां भ्रौव्य इत्यधिकरणस्य कश्मत्वम् । मरकतवत् झरिता हरिहर्षोस्त' षाम । शष्पॆौकसा नतन नश्यवहृश्यमा*ौक्ता (ঞ) চন্দ্রপীড সেই কথা শুনিয় কাদম্বীর বাডী যাইতে ইচ্ছা কবিলেন এবং “অশ্ব অশ্ব এই কথা বলিতে বলিতে গৃহ হইতে নির্গত হইলেন। কোন অশ্বরক্ষক তাড়াতাড়ি BBB BBKSBBBB BBBS BBBB BBBSSSBBBB SBBB BBBB BBB BBBBBBB BBBB BB BBBS BB BBBB SBBB BBB BB BBBBB BB আসিতে নিষেধ কবিয়া হে কুটপৰ্ব্বতে প্রস্থান করি েন কেযুবক অন্ত কে ন অশ্বে আ রাহণ BBBS BBB BBB BBB B BB BBBS BBBB TTTBB BBB BB BBB DB উপস্থিত হইয়া অশ্ব হইতে অবতরণ কবিলেন এব অবতর । কবিয়া কোন দ্বাবপালের নিকট অশ্বট রাখিয়া ভিতরে প্রবেশ করিলেন কাদম্বরীকে প্রথম দেখিবাব নিমিত্ত কৌতুকব তী পত্ৰলেখা এব কেযুরকও তাহাব প চাৎ পশ্চাৎ প্রবে । কবিতে লাগিল , পবে বোন নপুংসক সম্মুখে উপস্থিত ছ লে চন্দ্রপীড় তাহাকে জিজ্ঞাসা কৰিলে-– কাদম্ববীদেবী কোথায় আছেন ? (ট) সে প্রণাম করিয়া জানাই ল – রাজকুমার । মত্ত ময়ূবগণ য{হাতে অবস্থান করে সেষ্ট ক্রীড়াপর্বতের নীচে পদ্মবনপরিপূর্ণ দীঘিৰ ব তী ব একখানি শীতল গৃহ নিৰ্ম্মিত १) सख्यापयित्वा । (२) भशेषपरिजन । (३) भवततार तुरगात् ।( تم تسمي (४) ल्लचित् चकारी नाशि । (५) वष धरम् ।