বিষয়বস্তুতে চলুন

পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৪৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

४५० कंादश्वरो पूव भागै शोक रटईोत-वनवासाम्, (झ) प्रागामि छातयुगर्वोजकलामिव प्रमदाररूपेणाव खिताम्, (ञ) देहवतीमिव मुनिजन ध्यानसम्पट्म (ट) भ्रमर गज-वीथिमिवाभ्त्रगङ्गाभ्यागम वगपतिताम, (ठ) केखासश्रियमिव दशमुखीन्मूलनचोभनिपतिताम, (ड) खतद्दोप लचमोमिवान्यद्दीपावलोकन (१) कुतूहलागताम् (ढ) काशकुसुमविकाशकातिमिव शरत्समयमुदोक्षमाणाम, (ण) शेषशरोरच्छायामिव रसातलमपहाय निग ताम, (त) मुषलायुधदेहप्रभामिव मधुमदविघणनायास (ज) था।"ौति । सप्तसू लीकैषु भूरादिषु धमणन पथ्र्यटनेन य खेद परिश्रमतोन विश्रान्त तत्र छतवित्रामाम् भादियुगे सत्थयुगे प्रजापतंब्र झणी या कौनि सृष्टिप्रश सा तामिव । गुणीत्य चा । (झ) त्रयौनिति । कलियुगैन ध्वती विनटो यी धर्गतस्य शैोकेन ग्टझौतवनृवास व्रयौम् ऋग यजु सामाक्षर्क वेदमयमिव । गुणीत्मचा । (अ) भागामीति । प्रमदाकपेण स्त्रीमावेगावह्यिताम् भागामिनी भविष्यत हातयुगस्य सत्ययुगख बौअक्ला मिव उपादानमात्रानिव सत्ययुगस्य धझमयत्वन एधत्वातदुपादानकारणखापि गृधत्वमिति भाव । अत्र जात्युत् प्रे दास्त्रद्धार । (ट) दैदेति । देइवतौं मुनिजनानां ध्यानसन्यदमि व । भत्र गुणीन्म चालडार । (ठ) अनरीत। अश्वगङ्गाया मन्दाकिन्या अभ्यागमख तत्रीपखितेव गैन पतित खगैदिष्णुताम् अमर गजानाभ्रावतादीनां वैौथि श्रणिमिव तस्यातौवग्रधत्वादिति भाव । वस्तुत समूइसमूहिनारभेदैऽपि खौरुपमैदमभि प्रेत्य दनभिहितमिति वीध्यम् । भत्र आयुत्ग्रेचालडार । (ड) कलासेति । दशमुखस्य रावणख उन्झ लनेन उत्प टनेन य चोभ सच्चलन तेन निपतिताम् कैलासख विय शीभामिव । भत्र गुणोत्प षालडार । (ढ) चतति । भन्यषा हीपानामवलोकनकुतूहलेनागतां श्व तद्दीपस्य लशौं कान्तिमिव । गुणेत्य वा । (प) काशेति । शरत्समयमुदीचमाएाँ प्रतौषमाणा काशकुसुमानां विकाशकान्तिमिव । गुणोत्य च । (त) ग्रेषेति । रसातलमपहाय निर्गताम् शैषख अनन्तनागख गरौरचक्कायाँ दैइकातिनिव अनन्तनागस्यापि शृधत्वादिति भाव । गुणात्प्र वा । छाया सूर्यपिया कानि प्रतिविग्बमनातप । इत्यमर । ہی حبیمہ محمہم هم .م.ss grs-م পৰিশ্রমব ত সেইস্থানে আসিয়া বিশ্রাম কহিতেছিল (ঝ) কলিযুগের প্রভাবে ধৰ্ম্ম বিনষ্ট হওয়ায় সেই শোকে বেদ যেন বনবাস অবলম্বন কবিয়া সেইস্থানে অবস্থান করতেছিল (ঞ) আগামী সত্যযুগের বা জর অ ! যো স্ত্রীরূপে অবস্থান করিতেছিপ (ট) মুনিগণর ধ্যান সম্প শু যেন মূৰ্ত্তিমতী হইয়াছি । ঠ) দেবহস্তীর শ্রেণী যেন আকাশগঙ্গার আগমনের বেগে পডিয়া গিয়াছিল (ড) কৈলাসপৰ্ব্বতের শোভা যেন রাবণকর্তৃক উন্মুগণের বেগে নিপতিত হইয়াছিল (ট) শ্বেতদ্বীপের কাস্তি যেন অষ্টান্ত দ্বীপ দর্শন করিবার কৌতুকে আসিয়ছিল (ণ) কাশ (কেশে) পুষ্পেব বিকাশ েiাভ যেন শরৎকালেব প্রতীক্ষা করিতে ছিল, (ত) অনন্তনাগের দেহের শোভা যেন পাতাল ত্যাগ করিয়া নির্গত হইয়াছিল, (খ) বলবামের শীরের কান্তি যেন মদ্যপানের মন্ত্ৰতাৰ ত ত হার ঘূর্ন করার পবিপ্ৰ ম পড়িয়া (१) चन्यहौपान्तरावखोकन ।