পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৪৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वड या महाझेखेतावण ना । t ५१ विगलिताम्, (थ) शुक्लपक्षपरम्यरामिव पुर्खौछाताम्, (द) सवह सैरिव धवखतया छतस विभागाम्, (ध) धर्नाह्रदयादिव विनिग"ताग, (१) शङ्कादिर्वोत्कँौर्णाम, सुप्ताफखादिवाक्वष्टाम मृणालीरिव विरचितावयवाम, दन्तदखरिव घटिताम, इन्दुकरकूच्चकरिव प्रक्षालिता , (२) वण सुधाच्छुटाभिरिव कुरिताम्, (२) अमृतफेनपिण्डरिव पाण्डू रीछताम्, पारदरसधाराभिरिव धौतम्, रजतद्रवणेव निर्स्टष्टाम, चन्द्रमण्डलादिवोत्कीर्णाम, कुटज कुन्द सिन्धुबार (४) कुरुमचक्कविभिरिवंोल्लासिताम्, (न) ड्रयत्तामिव धवलिब्त्र, (प) खान्धावलम्बिनौभि (थ) मुषनेिति । मधुमर्दन मद्यपानजनितमततघा यदिघ ण न तदायासेन विगखिताँ देच्ादिच्युतां मुषखा युधख बलरामख देइप्रभामिब तखा भपि शुधत्वात् । गुणोत्प्रेघा । (द) यलति । पुच्चौक्वतां विधात्रा सा पौक्कतां यज्ञपचाणां परम्परा राजिमिव । पद्याणां काखलन द्रव्यत्वादव जायुत्प्र चाखडार । (ध) सर्व ति । सर्वहस धवलतया खखशुभ्रतागुणन करणन क्वत सविभाग विभज्य प्रतिपादन यस्य ताँ समपि तखखशुभ्रतामिवत्यथ । फत्र विभागकरणीत्ीचणात् कियोत्मै दालद्धार । (ग) धझ ति । धर्गस्य द्वदयाहिनिर्गतानिव । श्रृङादुत्कोोर्णानिव । शुद्ध निस्तक्षय वहिष्क तामिक् । मुक्ता फखान्झौप्तिकात् प्राक्कष्टामाविर्भावितामिव । मृणाल वि रचिताबयवां निर्मिताङ्गौमिव । दन्तदलइतिदन्तखण्ड घटित निर्कितानिव । इन्दुकराञ्चन्द्ररश्झय एव कूख काश लिकास्तँ प्रचालित परिष्क त्य धौतानिव । भत्र निरञ्चकेवलरूपकक्रियीत्ग्रेचर्योरङ्गाब्रिभावन सङ्कर । वण सुधागो शुल्लताविधायकसुधाख्यलैपनद्रब्याय छटाभि समूरै कुरितां लिप्तामिव । पारदरसस्य पारटद्रव्यस्य धाराभिधौ तामिव । अत्र पारदरसशब्दयी पथ्र्यायतया आपातत पुनरुज्ञताप्रतौते परञ्च रसशब्दख द्रवाथे पर्यवसानात् पुनरुज्ञवदाभास क्रियीत्म चा चानयीरङ्गाङ्गिमावेन सद्भर । रञ्जतद्ववेषु रौप्यरसेन निम टाँ परिखष्टाभिव । उल्लासित परिणी भताम्। एषामुक्त तरत्र प्रत्यकविीषण क्रियीत् प्रेक्षालङ्कार । (प) यत्तमिति । धवलिनि शुभ्रताय। भूयसां चरमंौमामिव । गृशीत् वा । গিয়ছিল, () বিধাতা শুক্লপক্ষশ্রেণীকে যেন পুঞ্জীভূত করিয়া রাখিয়াছিলেন (ধ) সকল হ স যেন স্ব স্ব ধবলগুণ তাহাকে বিভক্ত কবিয়া দিয়াছিল (ন) সে যেন ধৰ্ম্মের হৃদয় হইতে নির্গত হইয়াছিল বিধাত যেন তাহাকে জ্ঞা খোদিত কবিয়া বাহির করিয়াছিলেন, মুক্ত হইতেই যেন নিষ্কাশিত করিয়াছিলেন মৃণালদ্বারাই যেন তাহার অঙ্গগুলি নিৰ্ম্মাণ করিয়াছিলেন গঙ্গদস্তখণ্ডদ্বারাই যেন গড়াইয়াছিলেন, চক্সকিরণরূপ কুচৗদ্বারাই যেন প্রক্ষালন করিয়া পরিস্কার করিয়া দিয়াছিলেন চূর্ণলপদ্ধাবাই যেন লেপিয়া দিয়াছিলেন, অমৃতেব ফেনপুঞ্জবারাই যেন শুভ্রবর্ণ করিয়াছিলেন, পারার বসের ধাবাতেই যেন भूड़ेब्र निग्न ছিলেন রূপার রসেই যেন মাঞ্জিত করিয়াছিলেন চন্দ্রমণ্ডল হইতেই যেন খোদিত করিয়া বাহিপ করিয়াছিলেন এবং কুটজ কুন্দ ও নিসিন্দা ফু লর প্রভ দ্বারাই যেন শোভিত করিয়া (१) निर्गताम् उद्गताम्। (१) थाषा लताम्। (१) चाञ्च,रितन्। (४) सिन्दुवार।