পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২১৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वीथाया तारापीडवणना । 《냈 दन्तुरी (१) शिरोभिश्वरण-नख मयूख-(२) ग्रथित मुकुट पत्रलता-ग्रन्थयो भय चकित-तरल तारक (३) दृशी भुजबल-विजिता प्रणेमुरबर्नीपतय (४) (न) । येन चानेकरत्नाशुजाल-(५) पल्लवित व्यालब्बिमुप्ताफलजालके (६) दिग्गजेनेव करूपतरावाक्रान्त सि हासने भरेण शिर्लीमुखब्यतिकरकम्मिता लता द्रुव नेसुरायामिन्ध सर्वा दिश (०) (प) । DDDSDDD DDBBBBBDDYSDDDBBBSBBBBBSBS (ग) यथावनौपतीन् विशेषयव्राह्र सैवेति । सेवाञ्चलय एव भानुगत्यप्रदण नाय खलाठे करयुगखसधीगा एव कमलमुकुनानि पद्मकलिका अथवा सेवाञ्चलय कमलमुकुलानीव र द न्तुराग्नि विषमाणि तँ । अत्र साधकबाधक प्रमाणाभावादुपमादपकयी सन्द इसडरीTशितमिमतक वि शिष्टा । चरणनखमयूख स्तारापैौड़स्य पदनखर किरण ग्रथिता नमस्कारकान सक्ष ड मुकुटानाम् भवनौपतौनामेव किरीटानां पत्रलताग्रन्थय पत्रलताकाराग्रदेश बन्धनानि रषा ते ! भयेन चकिता अधैौरा तरला भाग्वरा तरली भाखरै चले ड्रत्यादि हैमचन्द्र तारका कनौनिका यासां तास्तथीना दृग रचषि येषा ते । भुजबलेन तारापौडस्य व बाहुबलेन विजिता भाधकौक्वता । (पो यैनेति । ग्गिजेन कल्पतराविव येन तारापौर्डन अनेकेषा रत्राना खनिविष्टाना मीनाम् अ शुजाल किरणसमूहै पल्लविते सव त प्रसरणाइिस्तारिते सम्रातानेकरव्रायुजालात्मककिसलये च तथा व्याखवि लग्दमान मुक्ताफलजाल मुक्तामाखा यस्मिन् तादृशे सि इसने भाक्रान्त थारूढ धृते च सति भरंण तदौयमारण शिली मुखानां तत्कल्पतरुत उड्डीय पततां भ्रमराणां बाणानाञ्च व्य तकरेण सम्पक ण कग्यिता लता इव तत्कल्पतरु सब्रिहिता वल्ला इव थायमिन्यो दौर्घा सन्य ए इत्यथ सर्वा दिशी नेमु भायत्ता प्रवनताद्य बभूवु । अत्र पूर्णोपभयी म थ सापेक्षत्वात् सङ्घर । (फ) यक्षा इति । सुरपतिरिन्द्रोऽपेि चन्न्धसाधारणशक्तिास्म्यद्द चक्न' व तारापौङ्ाथ स्य ह्रयाञ्चक्षारं तथा। विधामात्झन शक्तिसम्पदमभिलषितवानित्यथ । इत्यह मन्य इति वाचकशब्दसङ्गावाटत्र वाच्या क्रियॆीत्मचालङ्कार । বীজগণ শশাটদেশে কম কলিকাৰ স্থায় অঞ্জলিবন্ধন কf লে তাহ দেব মস্তক উচু নীচু হইয়া যাইত তারাপীrড়ব চবণনখের কিরণে তাঁহাদেব কিবীটেব পত্ৰলতাগ্রন্থিগুলি সম্পৃষ্ট হ ত আর ভযে উজ্জ্বল নয়নের তাবগুলি কঁাপিতে থাবিত কারণ র্তাহার। সকলেই তারাপীড়ের বাহুবলে নির্জিত হইয়াছিলেন। (প) কোন দিগ হস্তী কল্পবৃক্ষকে আক্রমণ করিলে তাহা ইতে ভ্রমবগণ যাইয়া বসিলে তাহাদেব ভারে কম্পিত হইয়া নিকটবর্তী লতাসমূহ যেমন অবনত হইয়া পড়ে , সেইরূপ বহুতব রতুকিরণে বিস্তৃত এব লম্বমান মুক্তামালাhযুক্ত সিংহাসনে মহাবাজ তারাপীড় আরোহণ করিলে তাহার ভাবে এব বাণপহারেব ভয়ে কম্পিত হইয়া সকল দিক্‌ ৰ্তাহার নিকট সম্পূর্ণরূপে অবনত হইয়াছিল। (ক) আমি মনে করি—স্বয় দেববাজ ইন্দ্রও, তারাপীrডৰ অস ধারণ শক্তি ও সম্পদ দেখিয়া তদনুরূপ শক্তি ও সম্পদ লাভ করিবার ইচ্ছা করিতেন। (१) मुकुखद न्तुर । (२) मय,खाय । () না । (४) भवनिपा । (५) च शुकशाख थ शुणाख । (६) मुताजाजकै । (९) सव दिश । (८) मन्य सुर ।