পাতা:অনাথবন্ধু.pdf/২৪৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ध्यान । कराल बदनां घीरां मन्तकेशी चतुर्भजाम्। कालिकां दक्षिणां दिव्यां मुगड़मालविभषिताम् । सद्यमिकृब्रशिरः खड्ग बामाधीáकराखुजाभ् । अभयं वरदचे व दक्षिणाधीईपानिकाम् ॥ महामेधप्रभां श्यामां तथाचेव दिगम्वरों। ष्कण्ठावमक्तमन्डालीगलद्रुधिरचर्चिताम् । कर्णवतांमतानीत शबथुग्मभयानकाम् । घोरदंट्रां करालायिां पौगोव्रतपयोधरां ॥ शवानां करसंघातैः छतकाचीं हसन्मुखीं। ह्युक्रद्दयगलद्रतघाराविष्णुरिताननां॥ या चीररावाँ महारौद्रीं शमशानालयवासिनीं। वालार्कमन्डलाकारलोचनवितयान्वितां ॥ दन्तुरा दक्षिसव्यापि मत लिस्विक चीचयां । i शवरूप महादेव हृदर्थीपरि मंमिष्यतां ॥ शिवाभिघोररावाभियतईिंचु समविता । महाकालेन च समं विपरीतरतातुरां ॥ सुखसुप्रसन्न वदनां खीराननसरीन हां। एवं संचिन्तयेत् कालीं सब्र्ब कामसवड़िदाम् ॥ QTF सर्वमङ्गलमङ्गल्ये शिवे सर्बार्थसाधिके। शरण्ये त्वस्वके गौरि नारायणि नमीऽस्तुते ॥ == श्रीका नीम! ता । wis on . . ; ro-raspo- tea".age:Fr." ക്കം Hr - - - - - - 'orgaya mr د. سا be awassop - ar o'r سيك . ه. وفي عهد = ا , ۔۔۔۔۔۔۔ ۔ or

" , ", ls ر

ܐ * ? *N * W 9 es -r assrs. جسمانیہ AAAASASAAAAASLLALA AAkAS AL A q AAS SLLLLLS TTSLSBSBSM MMSSSSLSASSSLTLLL SSS SSS SSAS SSASi SiS A LL DSA A A A SA ASASASAM AL MLMMSMSLLSiLSLSLeMMLSSSBLBiLSASASASLLLATSM qSALASSMSLLLLLSLLiii uS LAqq quqLqqL SLSqLAMSAAqiSiMLeLA qqTTMASASALAqSeLSLTHTTTSALASLTqSASAAASAAASSASASALSLAL स्तुवि । दैवि प्रपव्राप्ति हरे प्रमीद प्रमीद मात जगतीखिलम्। प्रसीद विश्व यूरि पाहि विश्व त्वमीश्रुरी दैश्वि चराचरस्य ॥ श्राधारभता जगतस्तमैका महीश्वरूपं न यतः स्थितासि । अपां म्वरुपस्थितया त्वभ्रेत दाप्याय्यर्तिं कृत्कमलङ्घवैौर्य्य ॥ ली वेश्याबी शक्रिरनन्तवीर्था विश्वम्य बीजं परमासि माया । संमीक्हितं दैवि स्वमस्तमेतत् त्र्वं बे प्रमव्राभवि मन्निहेतुः ॥ विद्या समस्ता तव दवि स्थेदा: त्रियः समस्ता सकला जगत्सु । त्वयैकया पूरितमम्वयैतत् का त स्तुतिः स्तव्यपरा परीक्तिः ॥ सर्ऋम्ब वह्निरुपम् जनम्य हृदिसंस्थितं । सर्पवर्गद दॆवि नारायणि नमोऽस्तुते ॥ प्टिर्मिष्यतिविनाशानां द्विभृतं सनातनि । गुणाश्रथये गणमये नारायणि नमोऽस्तुते ॥ शरणागतदौनार्तिपरिवारुपरायणे । सव्वस्थाहुिरंदैवि गारायणि नमीऽम्तुते ॥ صےمحمحے جNحSح (88)