পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১১৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

& 4 कादब्बरो पूर्वभागे अथ नातिचिरादेवानुलेपनाष्ट्र मृदङ्गध्वनि (१) धीरेण गिरि विवर विज णिभतप्रतिनाद-गभीरेण (२) शवर शर ताडिताना ( ) केशरिणां निनादेन, (य) र ब्रस्त यूथ-सुलानामेकाकिनाच्च सञ्चरतामनवरत-करास्फोटमित्रण जलधर-रसितालु कारिणा गजयूथपतीना कण्ठगजितेन, (र) सरभस सारमेय विलुप्यमानावयवानामाखोल-कातर तरलतर-(४) तारकाणामेणका नाञ्च वारुण कूजितेन, (ख) निहत यथपतीन वियागिनोनामनुगत कलभानाञ्च खित्वा खिल्वा समाकरह्य वालकखसुत्कण पल्लवानामितस्तत परिभ्रमन्तीना प्रत्यग्र-पतिविनाशशीकर्दीर्घण करिपीनां चोत्छतेन, (व) कतिपय दिवस-प्रसूतानाञ्च खुन्निधेनुकानां त्रास-परिभ्रष्ट (य) अथेति । नातिचिरादेव भनतिविलक्बादेव संव त प्रचखितमिव तदरखमभवदिति परंणान्वय । अत्र ऋतैौयान्तानि प्रचखितमिति क्रियाया करणानि । अतुलेपनेन मुखर्थीद्र बद्रव्यविशेषलेपनेन भाद्र द्विाद्री यी खदङ्गा मुरज तख ध्वनिवत् धीयैण गर्यौरैण। गिरिविवरैषु पव तगुइाप्त विज भितेन प्रख्तेन प्रतिगादैन प्रतिध्वनिगा गऔरी विशाखस्त न । अत्र प्रथमविशेषण लुप्तीपमाखद्धार । (र) सत्रप्तति । संत्रस्तन किराताक्रमणाच्चकितेन य,थेन सजातौयगणेन सुतानां परित्यक्तानाम् भतएव एकाकिनामसहायानां पृथक पृथगभूतानां सतामित्यथ सञ्चरतां विचरतां गशयषपतौनाम् अनवरतीऽविरत य करास्फोट शुण्डाघात शुण्ड़ाधातध्वनिरिति तात्पर्य तेन निव मिलित तेन जलधररसितानुकारिणा मेघगज न सट्टीन कण्ठगजि तेण कण्ठनिर्गतष्ठ हितध्वनिना । अत्रार्थी सलासगता शुझीपमालद्धार । (ख) सरभसेति । सरभसै सवैग सारमैयौं कुछु र विलुप्यमाना दमनौछिद्यमाना अवयवा यन्त्रानि येषां तेषाम् धतएव भाखोखा भन्नुषु,ता कातरा दौना दारुणवेदनान्यन्नका तरखतरा भयेनातीवचचला तारका कनौनिकायेषां तेषाम् एणकानां हरिणविमेषाणां करुणकूजितेन ग्रीकव्यञ्चकशब्दन । एयकानामित्यनुकन्यायां क्षप्रल्वथ । अत्र छस्थशुश्राश्लीऽश्वंIर । অবস্থান কর কুকুর ছাড়িয়া দাও এইরূপে পরস্পর কথোপকথনকারী, মৃগয়ায় প্রবৃত্ত, বৃক্ষশ্রেণীর অন্তরালবৰ্ত্ত ও বিস্তৃত স্থানব্যাপী লোকসমু হব কোলাহল শুনিতে পাইলাম , সেই কোলাহলে বন উদ্বেলিত হইয়াছিল। (ঘ) তাহার পর অনতিবিলম্বেই সেই বন যেন সৰ্ব্বতোভাবে কম্পিত হইতে লাগিল, তাহার কারণ—সি হসমূহ ব্যাধগণের শরপ্রহারে ব্যথিত হইয় গর্জন করিতে লাগিল, সেই BBBBBB D BB BBBBB BB BBB BB DDDBBBB BB BBB BBS BBBBBS ব্যাপী প্রতিধ্বনিতে আরও বঙ্কিত হুইয়াছিল । (র) ভয়চকিত নিজ দল হইতে পরিভ্রষ্ট হইয়া পৃথক পৃথক ভাবে বিচরণকারী গজেন্দ্রগণ মেঘের স্তায় গম্ভীর গর্জন করিতে লাগিল, সেই শব্দ তাহদের অবিরত শুণ্ডাঘাতশবের সহিত মিলিত হইয়াছিল। (ল) বেগগামী কুকুরগণ দস্তদ্বারা শরীরের মাংসচ্ছেদন করিতে লাগিলে, এণহরিণগণ দারুণ বেদনবশত BBBB BBBBB BB BBBBBB BBBB BBS BBBBS BBD Dg BBDD DYD (१) ध्वान । (२) गभौरेण । (२) क्वचित् शक्रपद नाति । (४) विखोख तरखतारकाणाम् ।