পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১১৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

、 काढ्डबरो पूब भागे धाराचाब्रवीनाञ्च क्षठिन-महिष-खञ्जन्धर्पेीठपातिनां (१) रक्षितिज, (ख) इलाच खर भसविसुज्ञ-घघर ध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वात प्रचलितमिव तदरख(३) मभवत् (का) । अघिराञ्च प्रशान्तो तस्त्रिन मृगयाकलकले, निष्ठष्ट मूक जलधर द्वन्दानु कारिणि मथनावसानीपशान्तवारिणि सागर ड्रव स्तिमिततासुपगरी ( ) कानने, (४) मन्दीभूतभयोऽह-(५) मुपजात कुतूहलं पितुरुत्सङ्गादीषदिव निष्काम्य वोटरख एव शिरीधरां प्रसार्य सन्त्रास तरल् (६) तारक शैशवात् किमिदमिति खष्नातदिदृषु (e) तामेव दिश् च तु प्राहिणवम् (ख) । भभिसुखमापतच (८) तस्माइनान्तरादजु नभुजदण्ड-सहस्व विkकौर्ष मिव नर्कदाप्रवाइम्, अनिलचलितमिव ( ) तमाल-काननम्, एर्कोभूतमिव काल ASA SSASAS SSAS SSAS A SAS SSAS SSAS یه مہمی۔حی..هی ہم ---- AS AMMMAMAAAS AAAASS (च) पवनेति । पवनस्य चाइत्या वायोराघातेन क्वणिता शब्दिता धारा निशितांझा वैषा तेषां रणितेन श्रव्दन । (क) यनामिति । तथा सरभस सबैग विमुक्ता परित्यक्रा वि इता धघ रध्वनय घर घर् इत्र्यब अब्दा य'व षां एनां ङ्ङ् राषाश्च ध्वानॆन शब्दम । प्रचखितमिव वान्पितनिव । चित्र क्थिीनि चाशङ्ार । (ख) अचिरादिति । प्रशान्त विरते । निइ ट नि शेषेण कृतवष म्थतएव मूक नौरव यत् जखधर द्वन्द मेघसमूह तदनुकपुं शैख यख तक्षिन् तादृशे कानने मथनख देवासुरीम यनख भवसाने समाप्तौ उपमान विरतम् उदखनईौन वारि अख यस्य तखिान् सागर इव स्तिमिततां निश्वखताम् उपगते प्राप्त सति । उत्सङ्गात् क्रीडात् । शिरीधरां यौवा प्रसार्य कोटदादहिवि स्तार्थ सन्त्रासेन चाश्रद्धया तरले चखचेि तारके कनैौनिकाइय यस स । सञ्चाता उत्पन्त्रा दिद्वचा द्रद्युनिच्छा यस्य स । तामेव दिश प्रति । प्राष्णिव प्र रयम् । अत्रि निष्ठ प्ट त्यादावार्यो समासगता लुप्तीपमा थन्था चैोपमा अनयीमि यो निरपेक्षतया ससृष्टि । করিতেছিল, তাহাতে বাজকুরুলপক্ষিণীগণের বণ্ঠধ্বনির স্থায় সেই বাণবৰী ধমুকের শব্দ হইঠেছিল। (ক্ষ) বায়ুব আধাতে তরবারির ধার কন্‌ কন্‌ করিয়া উঠি তছিল এব সেই তরবারিগুলি মহিষগণের কঠিন স্কন্ধদেশে পতিত হইতেছিল, তাছাতেও বা হইতে লাগিল (ক) এব কুকুরগণ বেগে ‘ধৰ্ব ঘর শব্দ করিতে ছল, সেই “ন্ধে অপর বনও ব্যাপ্ত হইতেছিল । (খ) অচিরকালম ধ্য সেই মৃগয়ার কোলাহল নিবৃত্তি পাইলে এব সম্পূর্ণ বৃষ্টি করায় নি শব্দ মেঘসমূহের স্থায় অবস্থিত সেষ্ট মহাবন দেব ও দানবগণের মন্থণ সমাপ্ত হ’লে উদ্বেলনবিহীন সমুদ্রের ন্যায় স্থিরতা প্রাপ্ত হইলে আমার ভয় কমিয়া গেল, বিষয়ট জানিবার জষ্ঠ কৌতুক জন্সিল এব শিশুত নিবন্ধন ব্যাপারটা কি তাহা দেখিবারও ইচ্ছা হইল, DDD BBDD DBBB BBB BBBBBS BBB DD BBB BB BBB BBBB নির্গত হই, কোটরে থাকিয়াই গলা বাহির করি। সেইদিকে দৃষ্টিপাত করিতে লাগিলাম। (१) पैौठपाटितानां । (१) तदारणम् । (३) उपागते । (४) तस्मिन् कानने ! (५) साध्यसोऽशम्। (६) तरखतर । (e) समुपजातविअधी दिढछ समुपत्रातदिइच उपजातदिङच । (८) चापतितग आपतन्तम । (९) घनिखबजचलितमिब चनजवमाञ्चलितभिव ।