পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৪২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुरैहे निजावखावर्णनम् । १२१ एबुसुपरतेऽपि (१) सुग्टहोतनाणिज्ञ ताते यदहमविकखेन्द्रिय पुनरेब प्राणिमि । धिङ मामकरुचमतिनिष्ठ रमछतन्नम् । श्रही ! सीढ़ (२) पिढमरण-दारुण येन मया जीब्यते, उपछतमपि नापेचद्यते (३) (ठ) । खख हि खलु मे ऋदयम् । यह (४) डि लोकान्तरसुपगतायामब्बायाँ नियम्य गोकावेगमाप्रसव दिवसात् परिणतवयसापि सता तातेन तस्तरुपाय सवईनझेशमतिमहान्तमपि स्र इवशादगणयता यत् परिपालित, तत्सवमेकपदे विस्त्रतम् (ड) । अतिक्कपणा खएवमौ प्राणा, यदुपकारिणमपि तातमद्यातिगच्छन्त (५) नानुगच्छन्ति । सवथा न कचित् (६) ۶گی میسپ بي مرب یحی بمباحی مبہم.xم خحمہ عيب لارياتهر عمر في 8 منه سيلاته مالی* ہیںحمہ .2s* يي همي٨مې “ه هاجر ۸ متری می ۹ می نامیم بر هم षभिमततर् नििश्चतम बतुि नास्ति । खशामषं खलद्य धितुमाह एवमिति । वदृयषात् सृष्टंौतशाबि शत्वात। अरथौयनामकै स सुग्टशैतनामा खात् य प्रातरनुचिन्तयते इति ब्रिकाण्डशेष ताते पितरि एवमनेन प्रकारेण उपरतॆऽपि वतऽपि पापात्मज झषरह्म प्रक्ारैश्ापद्धषु गत:पौत्यथ षहिम् बबिझखेन्द्रिय यषाखिनतस्रष नििश। सुख्यक्षिप्तां बा पुनरॆष प्राखिमि शौवितुमिच्छामॊक्षश्च । अत्र विश्वॆण चालाश्चत्वमद्य जडपोऽर्थान्तरश्चांीऽजझिार । भकरुण निइय तादृशै:पि काले पितरमपक्राय खऔवनाय पलायनादिति भाव । अतिनिन्नु र निइ बलार्दवैति भाव । अक्कतज्ञ तत्क्वतीपकाराखारणादित्याशय । चईी जाश्वर्यम् । थेन मया सीढन चविशेवल प्रमशुभूतेन पिटमरैणशीकैन दारुण भीषण यथा स्यात्तथा औब्यते प्राणा धार्यन्त उपल्लतअपि नापेच्यते पिढहातोपकारीऽपि न अर्थते त म थिगिति पूर्व द्यान्वय । (ड) अइनिति । हि निषितम्। खल नौचाश्रयम् । भत्र हेतुमाइ अध्य झैति। क्ति यथात् । चन्वायाँ मन मातरि। नियम्य अन्तनि रुध्य । आप्रसवदिवसात् मम जनदिनादवधि परिणतवयखापि अतिउत्तेगापि भतएव निखिलकाय्र्यासमर्थ नेति भाव । तत रुपाय पूर्वीत शुकभुझावशिष्टखाद्यसग्रहादिभि संवईनल थ मत्परिपीषणकष्टम् अगणयता तुच्छ भावयता तातेन चइ यत् परिपालित एकपदै तत्चपात् तत्चर्यकपदै तुष्य इति इखायुध तत्सव विछत मयेति शेष । तस्य प्रतीकाराकरणादननुगमनार्थति भाव । (ब्) षलैौति । षमॊ मंौया नाथा अतिक्पषा खलु नितान्तचुद्रा एष । चदृधखात् । अतिशंखति मामतिक्रम्य गच्छन्तम्। जीवितळणा जीवनाभिलाष कञ्चित् कमपि जन न खर्खौकरोति न नैौचाशयैौकरीति যে এই জগতে সকলপ্রকার প্রাণীরই জীবন হইতে প্রিয়তম বস্তু আর নাই। যেহেতু, প্রতি স্মরণীয় পিতৃদেব এইভাবে মৃত্যুমুখে পতিত হইলেও আমি সুস্থচিত্তে পুনরায় জীবিত থাকিতে ইচ্ছা করিতেছি। কি আশ্চৰ্য্য। আমি পিতৃমরণশোক সস্থ করিয়া ভয়ঙ্করভাবে জীবন ধারণ করিতেছি, তাহার উপকারও স্মরণ করিতেছি না , সুতরাং আমি নির্দয়, অষ্টিনিষ্ঠুব ও অকৃতজ্ঞ, অতএব আমাকে ধিক্ । (৫) আমার হৃদয় নিশ্চয়ই নীচাশয় , যেহেতু আমার জননী পরলোকগমন করিলে সেই শোকবেগ হৃদয়মধ্যে অবরুদ্ধ রাখিয়া আমার পিত অতিপ্রাচীন হইলেও স্নেহবশত সেই জন্মদিন হইতে নানাবিধ দারুণ পরিপালনক্লেশ তুচ্ছ মনে করিয়া সেই সেই উপায়ে আমাকে যে পরিপালন করিয়াছিলেন, আমি সে সকল (१) उप्ररतेऽपि । (९) चक्कतज्ञ विसीढ़पिळ । (३) णापेचते । (४) लया । (५) तात झापि गच्छ्न्तमद्यापि तातमद्म क्कापि यान्तम् । (६) कञ्चन । ፪ቂ