পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

भागी सख्जनदुजनयो खुतिनिन्द । २ नमामि भर्बो (१) खरणाम्बुजञ्चय सीखरैमौखरिभि क्कताखनम् । समस्तसामन्तकिरौटवेदिका-विटइपैौठोशठितारुणाङ्ग,लि ॥४॥ सष्जनदुर्जनयी स्तुतिनिन्दनः । अकारणाविष्क तवैरदारुणादसज्जनात् वास्य भय न जायते । विष महार्हरित्र यस्य दुवच सुदु सह सन्निहित सदा मुखे ॥५॥ इष्टदैवताअरणात् सम्पण फललामामिलाषण गरसि झ्मृति विष्ण अरति जयतौति । स प्रसिद्ध थशुणलेन इन्द्रमुपगत इन्यूपेन्द्री नरसि इमृति वि भ। अथति सर्वोत्कष द वग ताम् । य विमित्सया मेशु विदारयितुम् इच्छया दूरत चण लष्ध खच्य विषय तदैवीर खल यया तया घण तइच खल पश्यन्ता इत्यथ कोपारुणया क्रोधेन रज्ञावण घा टु ग्र व च तृष व न तु नग्नुहारा विदारणनेत्यथ रिपो यत्री हिरणम्नकशिपी उरी वश ख्यल भयात् खय भित्र'मव नरास इभयात् भाल्नना विौण मिव असपाटल खवौयरक्तनयनकिरणपातेन रुधिरवत् श्वतरप्तौ चकार । एतेन बाण* दुी नरसि ईीप सक प्रास'दिति प्रतीयते । भत्र भथ त् खय भिन्नमिव न ाच्या भावाभिमानिनी क्रिय त्प्रेचा हिरण्यकशिपुवचस खकौयश्झामगुणत्यागात् पाटलगुणग्रहीन तट्रगुण लड्डारी लुर्मीपमा च कृत्य तेषामङ्गाङ्गिमावेन सङ्कर । स दृति तच्छब्दख प्रसिड परामशि त्वात् यच्छब्दस्य चोत्तर वाक्यगतत्व न तत्तच्छब्दानपचणात् धात्मा जानाति यत् पाप मित्यादिदप पीदा ह्रतवत् न वाक्यगरुविघ्वथाविमंश् दोष ॥३॥ भादौ गुरु नमस्कृत्य इति सारणादृगुरु नमस्क र तं नमामौति । शीख़ब शिरीमाख्य सह बत माना इति सशेखरास्त मुखरस्य वेदपानेन शब्दायमानस्य माव इति मौखर तदेषामस्तौति मौखरिष त वेदध्वनि कारिभि शिष्य । केचिन्नु, सशेखरौ सकिरीट मौखरिभि चत्रियविशेषैरिति व्याचक्, । ज्ञता भर्थना पूजा यस्य तत् । समस्तान सामन्तानाम् अधिक्कतान राज्ञाम् किरौटान्य व वदिका परिस्क्लतभूमय तासु यानि विटद पीठानि कपीतपालिकाखलान मध्यगतीव्रतर्दशा इत्यध तेसु उन्नुठिता प्रणामकारी ससक्ता अरुचा किरीटमथि किरणसम्पर्कात् खभावाञ्च रक्रवर्ण अङ्गुलय यस्य तत्। भौं अबु, नामकख गुरीषरषान्युजदय नमामि । एते रुIस्य लिल्याध्यपक्षत्व सवि भौममन्निल्वश्च सूचितम । अत्र परिो समा तासूचनाय किरौटेपु वैदिकात्वारांप इति यथाकथञ्चित् निरङ्ग केवलढपकमखड़ार । पूजोपयोगिपुष्पसयइद्योतनाथ सशेखरीरित्युक्तमिति नापुष्टाथ त्वदीष । विटडपटच्च भत्युव्रतत्वप्रतिपालनप्रबोजनाय किरीटमध्यगतीव्रतर्दशार्थ खचणया प्रयुक्तमिति न जेयाथ तादोषोऽपि । कपीतपात्विकायोन्तु विटङ्क पु नपु सक मित्थमर ।४। জগৎপ্রসিদ্ধ নবসিংহমূৰ্ত্তি নারায়ণেব জয হউক , যিনি বিদারণ করিবার ইচ্ছার দূর হইতে ক্ষণকাল অবলোকনকাৰী এব ক্রোধে বক্তবর্ণ নিজনয়নদ্ধাবাই হিরণ্যকশিপুর বক্ষ স্থলকে ভয়বশত আপন হষ্টতে বিদীর্ণের ন্তায় রধিরতুল্য পাটলবর্ণ করিয়াছিলেন ॥৩ মস্তাক পুষ্পমাল্যধারী ও সৰ্ব্বদা বেদধ্বনিকারী শিষ্যগণ যাহার পূজা করে এবং সামন্তরাজগণেব কিরাটবেদিকার উন্নতস্থানস স্পর্শে যাহার অঙ্গুলিসমূহ রক্তবর্ণ হইয়া থাকে, ভৰু’ নামক গুরুদেবের সেই চরণকমলযুগলকে নমস্কাব করি ॥৪ (१) भत्सी भत्सी