পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৫৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

4ी थाया राध्नीगभवार्तावगम । ९३ e पुर स सर्पिणेोनामनिललोलशिखान () प्रदीपिकानामालीकैन समुत्सार्यमाण कच्नान्तरतिमिरम् (२) अन्त पुरमयासैोत् (झ) । तत्र च सुछात (२) रचास विधाने, नवसुधानुलेपन (४) धवलितै, प्रज्वलितमङ्गलप्रदीपे, (५) पूर्ण कलमाधिष्ठितपचके, (५) प्रत्धग्र लिखित-मङ्गख्थालेख्योज्ज्वलमित्ति भार्म(०) मनोड़ारिणि, ससुपरचित सित वितान पर्यन्तावबचसुप्तागुणे, (८) मणिप्रदीप प्रइत ( ) तिमिरे वासभवने, (१०) (ञ) भूमि (११) यीग्र्यन विरलविरलेन अख्याख्य न । पुरसपि गौनाम् अग्रगामिनौनाम् भनिलेन वायुना लीलाश्ञ्चला शिखा यासां तासा प्रदीपिकानां दौपानाम् भालीकैन प्रभया समुत्सार्यमाणानि दूरीक्रियमाणानि कचान्तराणाम् धयाय वत्ति नामन्य षा प्रकोष्ठान तिमिराण्यन्धकारा यझिन्। तत् । (अ) तत्र ति । तत्र भन्त पुरी वासमवने शयनर लमधिशयानां विखासवर्तीं राजा ददश त्यन्वय । तत्रालौ सप्तम्यन्तानि पटानि वासभवन दूत्यस्य विशेषणान । सुष्ठ सम्यक क्कत मणिमकौषधादिना विहित रचासविधान डाकिन्यादिभ्यो गभ रचणविधिय द्मिन् तसिान् । नवन नृतनेन सृधानुलेपनेन च पर्णादिद्रव्यखपनेन धवलिते शुभौछते । वधा प्राचादमाग द्रम्य सुधा विद्युत् तुधाऽमृतम् ।* इत्याद्यनैकाथ ध्वनिमश्वरौ । प्रज्वलिती मwलप्रदौपी यमिन् तविान । मङ्गलाथ प्रदीप इति मङ्गल दौप शाकपाथि बादयश्य ति मध्यपदलीपैौ समास । पूण कखसेन जलपूण कुन्न अधिष्ठित भाश्रित पचक्री हारपार्थी यस्य तझिन्। पचकम्त पुमान् पात्र हारें च पाश्वमात्रकै । इति मेदिनी । प्रत्यय नतण यथा स्यात्तथा लिखितानि चिधितानि यानि मङ्गलद्यानि देवतारूपत्वान्प्रब्रखशनकानि थालैण्ह्यानि चित्रणि त रुज्ज्वली यी भित्तिभागस्तन मनीइरिणि समुपरचितख उपरि यीजितख सितवितानस्य शश्वचन्द्रातपस्य पर्यन्तोषु प्रान्तर्दशैपु भवबर्डी यथिती मुझागु ग्री मुक्तामाला यझिन् तझिन । तथा मणय एव प्रदीप ख प्रइतानि नाशितानि तिमिराणि भन्धकारा यषिान् तविान् । वासभवने निवासग्ट६ ।। অত্যন্ত আনন্দপরিপূর্ণ চিত্ত তাহাকে অন্ত পুরে যাইবার নিমিত্ত দ্র পবিচালিত ববিতে লাগিল, বায়ুকম্পিত নীলোৎপলেব অল্পকরণকারী দক্ষিণচক্ষু স্পন্দিত হয় তাহাকে সস্তুষ্ট কবিতে লাগিল, সেই সময়ে পবিচয্য করিবার উপযোগী অল্প অল্প পরিজন তাহাব পশ্চাৎ পশ্চাৎ যাইতে লাগিল বায়ু কম্পিত শিখা সমন্বিত অগ্রগামী প্রদীপসমূহেব আলোকে অনুষ্টি প্রকোষ্ঠেব অন্ধকাব দূৰ করিতে লাগিল এই অবস্থায় বাজা অন্ত পুবে গম। করিলেন। (ঞ) রাজ অন্ত পুরে যাহষা দেখিলেন–রাণী বিলাসবর্তী বাসগৃহে শয্যার উপরে শয়ন করিয়া রহিয়াছেন। মণি মন্ত্র ও ওষধাদিদ্ধাবা সেই বাসগৃrহব পূর্ণ রক্ষাবিধান কব হইয়াছিল এল নুতন চুর্ণলেপন কবিয়া সেই বাসগৃহকে শুভ্রবর্ণও কবা হইয়াছিল তাহার মধ্যে মঙ্গলপ্রদীপ জলিতেছিল দ্বারের পাশ্বে পূর্ণকুম্ভ স্থাপিত ছিল দেওয়ালে নুতন চিত্রিত মঙ্গলকর চিত্রসমূহে সে ঘরখানি সুন্দর দেখাইতেছিল উপবে একখ নি শ্বেতবর্ণ চন্দ্ৰাতপ - (0 ঘদিল্লীছলছিাৱালী | (૨) प्रोपकानान् --- ৰূঘলনিমিনেনি । (ર) নন নম্বন্ধন तत्र बहुक्कत । (४) गवसुधाखेप । (५) दौपे । (६) अधिष्ठिते दारपचकै । (७) मङ्गख्धलख्य उज्ज्वलित भागे । (८) सितविताने वितान पर्यन्तखितमुक्तागण । (९) प्रतिइत । (१ ) वास भुवने ! (११) भूति ।