পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৯৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

૨૬છે कादम्बरी पूंव भागै जनित विषम मुखरबे (१) प्ठषुभि खुरपुटैुज’रितवसुन्धरेसुरजवाद्यमिवाभ्यष्यन्त्रम्, (छ) उत्कँोणमिव जङ्घासु, विस्तारितमिर्वोरसि, क्षदोछतमिव सुखे, प्रसारितमिव कन्धरायाम, उल्लिखितमिव पाखयो, दिगुर्णोछतमिव जघनभागे, (ज) जव (२) प्रतिपचमिव गरुक्षत तँलोक्यसञ्चरणसहायमिव मारुतख, अ शावतारमिवोच्च श्रवस , वगसब्रह्मचारिणमिव मनस , (भ) हरिचरगमिव सकल عباس محمام مه-م عمر (क्की इन्द्रति । इन्द्रनौलमणनौंलकान्तमणे पाटपौठानि-अनुकतु शैल येष त स्वामत्वादिति भाव । चञ्चनशिलया कञ्जलवत् क्कणवण पाषाणेन घटितौनि ीित रिव अनवरत यत् पतन भूभाववतरणम् उत्पतन भूने रुत्यानच ताभ्यां जनिती विषमी विकट मुखरव अग्रभागध्वनिय षां त पृथुभिवि शाख जज्ज श्रितवसुन्ध्रीं वि दारितभूतख खुरपुटौ मुरजवाद्य सृदङ्गवाद्यम् अभ्यखन्त शिचमाणभिव ताद्वशशब्दीत्पन्तरिति भाव । अत्र चार्थाँपमासद्धीरार्ग क्रियीत्य चालडार । (ज) उत्ौण मिति । जङ्घासू जड़ावच्छ दै उत्कैौण निव दारुविशेष पाषाण वा सन्तक्ष्य बहिस्क्वतनिव तत्र द्रीपधीगिमtखाभाषेन कॆवजास्थिमयतया प्रतीयमानत्वादिति भाव ।। ६त प्रभृति द्दिगुणैौष्करमिवत्यन्ति यावत् * प्रत्यकवाक्य क्रियीत्मघालडार । सव व विधिनेति कति पदमूह नौयम् भवयवेष्ववयविन सताब्लौकारेणाधिकरण पू* सृप्तमौ । शङ्गायुगलस्यातौव दौध तया भ शबहुत्वाभिप्रायेण बहुवचनम् । तस्य जङ्गायुगखमुत्कौण मिवेति सरखाथ । एवमन्यत्रापि बोध्यम् । उरसि वचसि । श्रपणीकृतमिव चिक्कर्णौक्कतमिव । कन्धरायां ग्रीवायां प्रसारित मव भायतैौक्वतमिव दौध ग्रौवत्वादिति भाव । उल्लिखितमिव उत्कौण मिव दीपयोगिमांसाभावादिति भाष । जधलभारी शॆि त्वद्दर्शी द्दिगुणैौक्तमिव तधीरतिख्य जल्वाद्दिति भाव । (भो) जवति । गरुत्मती गड्डस्य जबप्रतिपच्चामिव वगं प्रतिश्चाड् िनमिव तरुख्यवगशालित्वादिति भाव । एवमन्यत्रापि । षत्र जात्युत्न चालङ्कार । अन्य ध्वम्यवम् । मारुतस्य वास्नी व्र जीक्यसञ्चरणसहायनिव त्रिभुवन विचरणसङ्गचरमिव । उच्च श्रवसो देवराजाश्वस्य । वगै सबझचारिण सतीथ मिव । (अ) इरौति । इरैर्वामनरुपस्य विशीश्वरणमिव । बलियज्ञ वामनचरणख सकलवसुन्धरातिक्रमणात् इन्द्रायुधस्यापि तदृक्षोग्यत्वादिति भाव । षत्र पूर्वौपमालङ्कार । যে বহুবার সমুদ্রমধ্যে বিচবণ করায় গtৱস লগ্ন মুক্ত সমূহ যেন বর্ষণ করিতেছে। (ছ) বিধাতা তাহাব বিস্তৃত খুংগুলিকে যেন কজ্জলের স্তায় কৃষ্ণবর্ণ প্রস্তরম্বাবা নিৰ্ম্মাণ কবিয়া ছলেন , স্বতরা সেগুলি নীলকান্তমণিনিৰ্ম্মিত পাদপীঠের অনুকরণ করিতেছিল এব ভূতল বিদারণ করিতেছিল অতএব অনববত উখনি ও পতনকর্তৃক উৎপাদিত সেই খুরগুলিব অগ্রভাগের বিকটশব্দে সে যেন মৃদঙ্গবাদ্য অভ্যাস ববিতাছা। (জ) বিধাত তাহার জঙ্ঘায় যেন কাষ্ঠ বা পাষাণ হইতে খোদিত করিয়া বাহির কবিয়ছিলেন বক্ষ স্থল যেন বিস্তৃত করিয়া ছিলেন, মুখভাগ যেন পালিস কবিয়া দিয়াছিলেন, গ্রীবা যেন অমৃত করিয়ছিলেন, পার্থ যুগলও যেন খোদিত করিয়া বাহির কবিয়াছিলো এবং নিতম্বদ্বয় যেন দ্বিগুণ করিয়া নিৰ্মাণ করিয়াছিলেন। (ঝ) আর সে, বেগে গাড়ের যেন প্রতিপক্ষ ত্ৰিভুবন বিচরণে বায়ুর যেন সহচর উচ্চৈ শ্রবার যেন অশাবতার এব বেগশিক্ষায় যেন মনের সতীর্থ ছিল । (ঞ) সেই - - - - SAAAAAAAS AAAAAMMAGAAAS AAAASS AAAA SAS A SAS SSAS SSAS (१) विषमखरमुखरव । (२) जय ।