পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथाचाँ चन्द्रापैोडदशनै नागरोणां भावाखापा । Roe सलोलमयमनेन च ताग्बाल-याचनार्थ सुत्तानिततल (१) कोोमलदीर्घाङ्ग लि (२) श्राताम्ब-पुष्कर-शोभी गजेनेव शबाल कबल-लाखस (३) प्रसारित कर (ज) । धन्धा सा, या लक्षोरिव निजितकमल करतलमस्य वसुन्धरासपत्नी अहोष्थति (भ) । धन्या च देवो विलासवती, सकलमहीमण्डल भार धारणचम (४) ककुभा दिग्गज इव गर्भेण ययायमूढ (५) (अ) ” इत्य व विधानि चान्यानि च वदन्तीना तासाम प्रापीयमान इव लोचनपुट , प्राड्यमान इव भूषणरव' , धनुगम्यमान इव ह्रदयै , निबध्यमान इव (#) श्राभरष। (क) भयमिति । अनेन चन्द्रापौड़न लझौकरकमलवत् कोमल तल यस्य स ताट्टश थय স্বৰবন্ধৰ तिर्यग आवेन समुचिय उत्तीख्य तुरन्त्रमखन्ध निचिमी यन्त । अब्रापि शुझीपमालदार । पूव वदुक्तिरियन्। (ज) सखीलमिति । विाचति चाध । गजेन भातास्र ण पुष्करेण शृण्डाय ण शोभत इति स तथा शबालकबले श बालग्रासग्रहणे खालसी लोलुप हस्तिनी लालसत्वातच्छ रडाया भपि लालसत्वमुपचय्यत इति बोध्यम् कर ग्रगड़ादम्ड़ इव धनेन चन्द्रापौडन उत्तातितम् ऊहाँक्कत तल यस्य स कामला दौर्चाथ थइलयी यस्य स तथा भातास्रम् ईषत्तास्रवण या पुष्कर पद्म तदत् शोभत इति स क५ौ इस्त ताग्वखयाचनार्थे सर्लीख सविलास प्रसारित । भव झषसडौणाँपमालडार । पूर्णोपमेति केचित् । इयमपि पूव वदुति । (झो धन्यति । या अङ्गना वसुन्धराया पृथिव्या सपत्रैौ सतौ अस्य भात्रिवसुन्धराधिपतित्वादिति भाव स्जदौरिव राजलच्छौरिव निजि तकमान पद्मादपि सुन्दरमित्यथ श्रम्य चन्द्रापौडस्य करतल पाणि ग्रहौष्यति परिणय विधाविति शेष स्रा धन्या स ब पुण्यवतौ परमसौभाग्यादिति भाव । चalपमालङ्कार । तधा विशंष्यौभूतस्य तच्छब्दनिट्टि टवाक्यस्य प्राड निद्द शात् न्यक्कारी ह्ययमेव मे यदरय इत्यादिवदाक्यगतविधेयाविमण दोष स तु धन्वा सा इत्यस्य यच्हौष्थतौ ह्यनन्तरं पाठेन समाधय । समग्नधेयमुतिा । ۔۔-م (अ) धन्वति । यया विलासवत्था ककुमा दिशा दिग्गश इव सकलमइँौमण्डलस्य यङ्गारधारण शासन ब्यापारपरिचालना गुरुत्ववइनञ्च तब चमी योग्य भघ च पौड गभ ण उदरेण अभ्यन्तरैरा च ऊढी ४त । अत्र पूर्णोपमालङार । किन्वत्र पूव वाक्य तच्छब्दाभावात् यच्छब्दस्य चीतरवाक्यगतत्व न तच्छब्दानपेषणात् पूव वन्न विधेयाविमण दीष आत्मा जानाति यत् पापम् इत्याटिवत् । सस्य हेयमृति । BBB BBBBBB BBB BBB SBBBS BBBS BBBB BBB BBB B BBBB BBBB S (জ) তন্তী যেমন বৈশি ( েও7) কবল গ্রহণ কবিবার লালসায় শুণ্ড প্রসারণ বরে সেইরূপ ইনি ত মুল প্রার্থনা কবিবাব নিমিত্ত কোমল ও দীর্ঘ আঙ্গুলিসমন্বিত এব ঈষৎ তাম্রবর্ণ পদ্মেব দ্যায় শোভিত করকমল উত্তানিত (চিৎ) করিয়া গীশার সহিত প্রসারণ করিলেন । (ঝ) সেই রমণীই ধন্ত , যে পৃথিবীর সপত্নী হতীয় রাজলক্ষ্মীব ষ্টায় ইহ’র পদ্মবিজয়ী পাণি গ্রহণ করিবে। (এ) দিক্ যেমন দিগ হস্তীকে গর্ভে ধারণ করে সে রূপ যিনি সমগ্র ভূমণ্ডবে ভার বহন করিতে সক্ষম এই চন্দ্রাপীড়কে গর্ভে ধারণ করিয়াছেন, সেই দেবী বিলাসবতীও ধন্ত । SAS SSAS SSAS SSAS SSAS SSAS SSAS () तल करतल । (२) दोघां★लि । (२) कमलयासख खछ । (४) मखखषारषचन । (५) दिग्गज इव थथा च म्य ढ़ गभे ण यथा व्य ढ़ गभ ण यथाय व्य ढ । (६) अनुवध्यमान इव । f ३८