পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪০৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8°t कादब्बरो पूव भागै विकचकुवलयवनमिव नवोदकेन गगनतखमवष्टभ्यमानमलच्झत चीरोदफेनपाण्डुना (१) चितिचादेन (व) । बइलरजीध सरितमशिशिरकिरणविग्बमवचूलचामरमिव निष्य,भमभवत् (श) । दुकूलपट (२) धवला कदलिकेव कलुषता माजगाम गगनापगा (३) । नरपाल-बलभरमतिगुरुमसहमाना (३) युनरिव भारावतारणाथ ममरल कमारुरोह रजोमिषण (४) मही (स) । नि शेष निपीतातपम् (५) अन्तट'कृमानमिव जलधिजलैधु ध सरित रवि रथ ध्वज-पटमपत (ख) इरौति । इरेक्षामनस्य चरणनैव सवईमानेन रजसा भूरेणना त्रिभुवनम् अलञ्चात व्याप्यत । अत्र त्रिभुवनलइनासम्बन्धऽपि तत्सण्वन्धीन्न रतिशीप्ति पूर्णाँपमा चानयोरैकाश्रधानुप्रवेशरूप सडर । (ब) विकचे त । चौरादस्य सागरख फेनवत् पाख्ना नबोदकेन नूतनइष्टिजलेन विकचकुवलयवनमिव प्रख्फुटितनौलीत्पलवननिव चौरादफनपाण्ड ना चितिचीदैन भूरैणना गगनतलम् अवष्टभ्यमानम् भात्रीयमाण व्याप्यमानम् बलक्ष्यत लोव रिति शष । अव लुप्तापमासीर्ण श्रीत्युपमालद्धार । (य) वइलेति । बहुल रजीभिध लभि धूसरित ध.खयर्थीकृतम् अशिभिरकिरणविग्ब सूर्यमख्खम् अवच खु मरमिव ध्वजाग्रत्लवित५स्त्रवङ्ग चामर निव । अत्रीपमालङ्कार । (ष) दुकूलेति । दुकूलपटवत् सूद्मवसनवत् धवखा गगनापगा खण दौ मन्दाकिनौ कद खका तदौयपताकैव कशुषतामा बखताम् चाजगाम प्राप तद्रज सब्यातादिति भाव । अत्र मन्दाकिन्या कालुष्यप्राप्तासम्वन्ध ऽपि तत्सम्वन्धीत रतिशयोतिारखद्धारो लुप्तीपमाश्रौतीपमाभ्यां सड़ौथ्यते । (स) नरैति। भतिगुरुन् भत्यन्तविशाल नरपालबलभर राणसन्यभारम् थसघ्नाना वीदुमशक्न बतौ मही पृथिवी मारावतारणाथ रजोनिषेण ध,लिच्छलैन पुनरमरलीक खर्गम् थारुरीहेव रावणक सादिभारावतारणाथ पूर्वारीइणवदिति भाव । अत्र सापज्ञवा क्रियीत्य चालडार । (*) नि शषेति । ध सरिती ध.खवर्षीछती रविरथस्य ध्वजपट पताका येन सत् तथा नि शषेण साकस्यन निपौती यक्ष धातप सूर्याजीकी येन तत् अतएवातपपानात् अन्तदद्यमाननिव अभ्यनारै सन्तप्यमानमिष सत् अवनिरजो भूतलध लि जलविणलेषु भपतत् सन्तप्तस्त्र गौतक्रियाया ग्रान्तिकरत्वादिति भाव । श्वत्र तड लैज खधि

  • .rs.یا -یہ ھی

নাই , (ল) এইরূপ সেই ধূলিসমূহ বামনদেবের চরণের ন্তায় বৃদ্ধি পাতে পাইতে ত্রিভুবন ব্যাপ্ত করিয়াছিল । (ব) নুতন বৃষ্টির জলে যেমন প্রস্ফুটিত নীলোৎপলবন আচ্ছন্ন করে সে হরপ ক্ষীবোদ সাগরের ফেনের ন্যায় শুভ্রবর্ণ ভূতলেৰ ধূলি মূল গগনতল আচ্ছন্ন করিয়াছে বলা লোকে দেখিতেছিল। () ’েই ধূলিরাশিতে ধূসরবর্ণ স্বৰ্য্যমণ্ডল, পতাকাবদ্ধ চামরের ন্তায় প্রভাবুন্ত হইয় গেল। (ঘ) সুহ্ম বস্ত্রেব স্তীয় শুভ্রবর্ণ মন্দাকিনীর জল সেই সৈন্তগণের তাবার স্থায় ধূলিরাশিতে মলিনতা প্রাপ্ত হইল। (স) বাঙসৈন্যগণের গুরতর ভার বহন বf তে অ’ মর্থ হইয়া পৃথিবী নে সেই ভার নামা বার জন্ত ধূলিচ্ছলে পুনরায় স্বর্গে আরোহণ করিতে লাগিল। (হ) সেই ধূলিরাশি স্থধ্য ের পতাকা ধূসরবর্ণ করিয়া সুৰ্য্যেব সমস্ত বিরণ পান (१) चौरीदपाए,ना । (२) दुकूलपढ़ । (२) भरमसइमाना । (४) रजीनिक्षेन । (५) पीतातपम् ।