পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৮০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ पुण्डरीकवणना । ४८ १ केतु-विनाश शीकरुदिताया रतैरिव वाष्यजलविन्दुभिरारचिता स्फटिकाचमालिका (१) करेण कलयन्तम्, (फ) अनेक-विद्यापगा सङ्गमावत्त निभया नाभिमुद्रयोप शोभमानम, (ब) अन्तज्ञाननिराक्कतरय मोहान्धकारस्यापयान यदर्वीमिवाञ्जन रजोलेखाश्च्चामला रोमराजिमुढीग तनीयर्सी (०) विभ्ञाणम, (भ) आत्मतेजसा विजित्य सवितार परिग्य्र्हीर्तन ( ) परिवेषमण्डलेनेव मौञ्जमेखलागुणेन परिक्षिप्त जघनभागम्, (म) अभ्धगङ्गास्रोतो जलप्रच्तालिर्तन जरञ्चकोर लोचनपुट पाटल (फ) एकैनेति । एकेन करेण वामेनेत्यथ सनाल सष्ठत्त यत् वकुलफल तइत् भाक्वतिय ख त तादृश कमण्डलु कलयनामित्यन्वय । कमण्डलीरपि नालसर्वात् सनालेति विीषणम् । अपरण च दक्षिणेन करेण मकरकैर्तीमदनस्य विनाशशीकैन रुटिताया रतेर्वाष्पजलविन्दुभिरारचिता निग्मितामिव शृधत्वादिति भाव स्याटिकस्य भदमालिकां जपमालां कलयन्त दधानम् । तस्य मुनिकुमारस्य सर्वोपकरणानामेव मदनोद्दौपगत्व बोधयितु मन्नसस्वन्धिविशेषणमि बोध्यम् । भव प्रथमे विशषणे भाथॉपमा हितोये च क्रियीत्य चा भनयीमि थी निरपेच्इतथा ससृष्टि । (ब) अनेकेति । अनेका बह्रविधा विदा एव प्रापगा नदस्तास सङ्कमे सुगिलने य प्रावर्ती उालश्वनि खत्रिभया तन्नुख्यया नाभिमुद्रया नाभिमण्डलेन उपग्राममानम्ं। अत्र निरङ्गकेवलक्ष्पकार्थीपमयीरङ्गाि भावेल सङ्कर । (भ) अन्तरिति । उटरैण करणेन भक्तज्ञानेन श्रान्तारक तत्वषौधेन निराक्कतस्य धप्रसारितस्य सोझां sशानमेवान्धकारस्तस्य धपयानपटवैौमिव अपसरणमार्गनिव अञ्चनरजम ৰূললখৈ দী निखैव रैरवेव श्यामला ताम् तनौयसौं केवलोत्पत्यारन्धात् क्कश्तरा रीमराजि तीमायानी बिश्वाण धारयन्तम् । अत्र मीई अन्धकारत्वारांप शाव्द अन्तर्जाने भालाकलारीपस्तु धाथ इत्य कदैशविवत्ति रुपकम् जाखुत्ग्रेघा लुप्तीपमा च तासामञ्चाब्रिभावेन सड्र । तरलकज्जलरेखावत् रीमराजे सव थासमानताराष्ट्रित्यदीतनाथ रज पनमिति नापुष्टाथ त्वर्टीष । (म) आतंति । आमतज्ञसा सवितार सूर्य विजित्य परिग्टरौतन बन्लाटानौतैन परिवेषमण्ड़ीनैव थितेन मौञ्चोखलागुणन परिक्षिप्त परिवष्टिती जघनमागो यस्य तम् ! अव লাল্গুনী স্বালঙ্কাৰ । (ध) भधेति । प्रधगङ्गाया भाकाशगङ्गाथा खोतीजनेिन प्रचानित तेन जरती द्वङ्गस्य चकौरस्य ভিৰিয় BB BBBB BBB BBBBB BBBBB B SBB BBSBBS SSSBBS BB BB DD বৃন্ত সমন্বিত বকুলফলাকৃতি একটী কমণ্ডলু এব অ lর হস্তে একছড স্কটিকের জপমালা ধারণ করিতেছিলেন , সেই জপমালা যেন কামদেবের বিনাশ োকে রোবদ্যমান রতিদেবীর অশ্রুবিন্দুদ্ধার নিৰ্ম্মিত হয়ছিল বলি বোধ হইতেছিল, (ব) তিনি বহুবিধ বিস্তারূপ নদীর সন্ম~নস্থানবৰ্ত্তী ঘোলাব ন্তায় নাভিমগুলে োভ পাইতেছিলেন (ভ) এব আন্তরিক তত্ত্বজ্ঞানদ্বারা যে মোহরূপ অন্ধকাব দূরীভূত করিয়াছিলেন সেই অন্ধকারের পলায়নের পথের ন্যায় এবং কজ্জল রেণু বেখার স্তায় শুমবর্ণ ক্ষুদ্রতব বোমবাঙ্গি তিনি উদয়েব উপরে বহন করিতেছিলেন (ম) স্বকীয় তেজে স্বৰ্য্যকে পরাজিত করিয়া বলপূর্বক আনীত তাহার পরিধিমগুলের স্থায় একটা মুঞ্জ মখলাতে র্ত হ'ব জঘনদে । পরিবেষ্টিত ছিল , (খ) আর (१) स्फटिकगुखिकाचमालिकां । (२) तनौयसा तनौयसौ * (३) थाग्टईौतेन ।