পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫১০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कधायाँ मदनाकुलमहाश्र्खतावख्या । ५१३ जिघ्नोच्छित्त्य व मूकस्य, इन्द्रजालिकपिच्छुिकयेवातत्त्वदशिन , उधरप्रलापप्रष्टत्त्य वासब्बद्धभाषिण , दुष्टनिद्रयेव विषविह्वलस्य लोकायतिकविद्ययेवाधर्मरुचे , मदिरयेवोन्मत्तस्य, दुष्टावेश (१) क्रिययेव पिशाचग्रहस्य, दोषविकारोपचय सुतरामक्रियत (२) स्मरातुरस्य (३) मे मनम , (ध) येनाकुलीक्रियमाणा सरिदिव। (ध) चनयति । किश्व में इति मवेत्यर्थ कमब्ययम् । भनया पत्रिकया भार्यया वा मे मया दृयटा सत्या झरातुरस्य म मम सनख सुतरामाधिक्य न दोषविकारiपचय क्षामविकारव्रज़िरक्षिधत इत्यन्क्षय ।। ३ीन क्षश्च वत्या काड़ायामुपमा पानि यीज्यानि । दिड़ोइभान्ना दिग श्वमामकश्वान्ता प्रगट विलुप्तम् इदन्तया परिचैतुमणक्य वतम उद्द खौभूत पन्था यस्य तस्य जनस्य व उत्पथगामिनो यथा पुनदि ग श्वमेण कि कतव्यताविमूढ़त्वरुपदोष विकारोपचय क्रियते तददक्रियतंति सरलाथ । भव दिग्नीइपढं- वापपत्त पुनर्धान्तिपदीपादानादधिकपदत्वदोष स च दिद्मीहेनेवेति पाठेनव समाधेय । बहुलनिशया क्वषणपचरात्रधा भन्धस्य व अत्रापि कि कतव्यताविमूढत्वरूप दीषविकारोपचय । जिह्राया उचिक्कच्या उच्छंदैन मूकस्र्यव भव्र उच्चारणात्यन्ताशक्तिरूपोर्दोष विकारीपचय । इन्द्रजालिकम्य कुइकिनैो जनस्य पिक्तिकया अतस्वदशि न स्वभावता धान्तस्र्यव अत्र याथाथ स्य कान्तानिड्रएरूपी दोषविकारीपचय । ज्वरप्रलापस्य प्रवृत्त्या प्रारम्भ रण भसम्बद्धभाषिण खमावादेव प्रसङ्गतवादिन इव अत्राविश्रान्त भाषणरुपी तोषविकारोपचय । दुष्टनिद्रया विषवरीन सज्ञा नीपरुपनद्रया विषविह्वलस्य व चव पुन सञ्चालाभाभाव कपी दीषविकारीपचय । लीकाघतेन सर्व ध्व व लोकेषु नियतेन प्रत्यचप्रमाणवादेन ससृष्ट इति लोकायतिकी नातिवाशिरीमणिशार्वाक तस्य केवलप्रत्यचप्रमाणषादित्वात् । क्वचिदुत्तरपदस्यापैौ ति परपदं द्वद्धि । तस्य विद्या तत्प्रपौतशास्त्रम्- यावजौवेत् सुख औवत् ऋण कृत्वा घृत पिवंत् । भधौभूतस्य देइस्य पुनरागमन सुतं ॥ न खगाँ नापवगाँ वा न वात्मा पारलौकिक । नैव वर्णाश्रमादौनां क्रियाय फलदायिका ॥ इत्यादिका हि तस्य विद्या तया भधन्मरुचे स्वभावादैवाधग्ममतेज नस्य व भत्र सव था नास्तिकयरुपी दीषविकारोपचय । मदिरया मद्यपानेन उन्मतस्य व भत्र मत्तताधिक्यरूपो दोषविकारीपचय । तथा दुष्टा विशेषदु खजनकत्वन दूषिता या भावग्रक्रिया नाडौनघत्रषु पापग्रहाणा प्रवशकाय्य तया पिशाचेन ग्रrा ग्रहण यस्य तस्य पिशाचाविष्टम्य जनखव अत्र विशेषदु खभीगी दोषविकारापचय । पापग्रछर्नाडौनचवावश फलमुक्त यथा ज्योतिषे- ईइादै हाथ हानि स्याज्ञ्जनाक्ष उपतापिते ! कर्गीक्ष कमाणा इनि पौडा म सि मानसे । इत्यादिकम्। भव्र मालोपमान्लङ्कार तथा दिद्मtइधान्तवादिना प्रनष्ट त्म प्रश्रृतद्रषविकारीपचथ क्रियातं मम तु षक्रियतेति कालभदात् काप्यभिख्या तयोरासीत् इत्यादिदप णोदाहृतवत् भग्नप्रक्रमतादोष स च यथा क्रियते दिद्माझ्धान्तया प्रनष्टवत्झ न बहुलपच निशायान्धस्य तथा भ्रक्रियत इति पाठेन समाधय । (ধ) আমি এই আর্য্যাট পডিয়া দেখিলাম, তাহাতে-দিগ ভ্রমব তে উৎপথগামী ব্যক্তিব ন্তাষ কৃষ্ণপক্ষেব বাত্রিতে অন্ধলোকের স্থায়, জিহ্বাচ্ছেদন করায় মুকের (বোবার) ন্যা। ঐন্দ্রজালিকের পিছিতে স্বভাবতই ভ্রান্ত ব্যক্তিব স্যায় জরকালীন প্রশাপেন আরম্ভে স্বভাবতই অসম্বদ্ধভাষীব ন্যায় দূষিতনিদাদ্বাব বিষবেগে বিকল ব্যক্তির হয় নাস্তিকের বিদ্যা অভ্যাস কবার স্বভাবতই অধাৰ্ম্মিক লোকের ন্তায় মদ্যপানে উন্মত্তের ন্যায় এব জন্ম নক্ষত্র প্রভূতিতে পাপগ্রহের সঞ্চার হওয়ায় ভূতাবিষ্ট ব্যক্তির যায় আমার কামাতুর চিত্ত্বের (१) दूरावेश । (९) भजायत । (२) अरानुरक्तस्य । ६५