পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৩২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ पुण्डरीकसन्तापशान्तिचेष्टा । 넷(냈 गोथेन च करसङ्घर्णितैन (१) कपूररेणुना खोदप्रतीकारम् (२) अकरवम् (ल)। उरोनिहितचन्दनद्रवाद्रवल्कलस्य खच्छुसलिलशीकरस्राविणा कदलीदलेन व्यजन क्रियामन्चतिष्ठम् (व) । एवञ्च सुडुमु हुरन्धदन्धत्रलिनादलशयनसुपकख्ययत , मुहुसुडुखन्दनचञ्चीमारचयत , सुडुमु डुख ख दप्रतिक्रिया कुब त , कदलीदलेन चानवरत बौजयत समुदभूग्न मनसि चिन्ता-(श) ' नास्ति खएवसाध्य नाम भगवती मनोभुव । क्ाय ह्ररिण इव वनवासनिरत स्वभावमुग्धी जन क्तः च विविध विलास रस राणिर्गन्धव राजपुत्रेो महाश्न्जेता (ष) । सव था नहि किञ्चिदस्य दुर्घट दुष्करमनायत्तमकत्तव्य वा जगति । दुरुपपादेवप्यर्थशु (२) प्रयमवज्रया विचरति । न चाय केनापि (४) प्रतिकूलयितु शक्यतै (स) । का वा गणना (ल) अभ्यण ति । भभ्यण स्य निकटवतिन पादपस्य कपू रद्वचस्य स्फटितानि खय विदौनि यानि वरकलानि तेषा विवरेभ्य गौण न निर्गतन कराभ्या पाणिग्याँ सञ्चणि तेन निथिर्छन कपूररैणना खोदप्रतौकार धर्मग्रीषणञ्च श्रकरवम् । (व) उर इति । उरसि निहितन वचसि दतेन चन्दनद्रवण भाद्र वरकलम् उतरीयवरकल यस्य तस्य तादृशस्य पुग्छ्रौकस्याङ्गष्वित्यथ खच्झसखिनशौकरस्रविणा निम्झेलजलविन्टवषि णा कटलौदलन ब्यजनक्रियाँ थायुसच्चालनम् । (ण) एवमिति । किञ्च एवमनेन प्रकारैण अन्यटन्यत् गरीरतापेन पूर्व पूव स्य खानत्वादिति भाव । नखिनौदलशयन पद्मिनीौपवशय्याम् । चारचयत कुव त शरौरतापेन पूव पूव स्य शृष्कत्वादिति भाव । खद प्रतिक्रिया घर्षशीषणम् । (ष) नास्तौति । मनीभुवी मदनस्य । खमावनव मुग्ध सरलवता भय जग पुण्डरीक । विविधानां विखासरसाना विश्वमभावाना राशिय व सा ताट्टशैौ महाश्वेता च क्व । अत्यन्तविभिव्रप्रक्वतिकयोरनयोरपि কতকগুলি কোমল পল্লব নিপীড়িত করিয়ু স্ব ভাবতষ্ট সুগন্ধি ও হিমের স্থায় শীতল সেই বসে পুণ্ডবীকের ললাটে একটা টিপ কবিয়া দিলাম এব চবণ হইতে - (স্ত অঙ্গে সেই রস লেপন কবিয়া দিলাম (ল) এব নিকটবৰ্ত্তী কপূৰ্ববৃক্ষেব বিদীর্ণ বষ্কলগুলির ছিদ্র হইতে নির্গত কপূরের বেণুগুলিকে হস্তে নিষ্পেষিত কবি, তাঙ্গ দ্বাণ পুণ্ডবীকের ঘৰ্ম্ম শোষণ করিতে লাগিলাম। (ব) পুণ্ডরীকেব বু ের উপবে চন্দনের রস শেপিয়ু দিয়াছিলাম BBBB BBBB BBBB BBBBBS BB DDDS BBBBB BB BBBB BBB BBB জলা দুবর্ষা কদলীপত্রদ্বারা ব্যঞ্জন কবিতেছিলাম। (শ। এইভাগে বাব বার নূতন নূতন BBB BB BB BBBS BBBBB BBB BB BBB SBBB BBBBB BB BB BBB প্রতীকরি করিতেছিলাম এব কদলীপত্রদ্বারা অনবপত ব্যঙ্গা করিতেছিলাম তখন আমার মনে এই চিন্ত উৎপন্ন হইল—(ধ) এই জগতে ভগবান কামদেবের অসাধ্য কিছুই নাই , ন হইলে, হরিণের স্বায়ু বনবাসে নিরত এব স্বভাবতই সরলচিত্ত এই ব্যক্তিই বা কোথায় (१) करसन्प टच.णि तेन । (२) खदप्रतिक्रियाम् । (२) दुरुपपादेष्वथे षु । (४) केनचित् ।