পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৭৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५८० कादउबरो पूव भाग चन्द्रापीडस्तु प्रथममेव तस्या रुपेण विनयेन दाचिण्य न च मधुरालापतया च नि सङ्गतया चातितपखितया च (१) प्रशान्तत्वंन च निरभिमानतया च महानुभावत्व न च शुचितया चोपारुढगौरवोऽभूत् तदानीन्तु तैनापरेण दर्शितसङ्गावेन खट्टतान्तकथनेन तया च छतज्ञतया हृतहृदय सुतरामारोपितप्रीतिरभवत् (घ) । श्राद्रॉक्वतद्भदयञ्च शन शनरेनामभाषत--‘भगवति । झेशभौरुरक्कतन्न सुखासङ्गलुब्धां लोक स्र हसदृश कन्य़ानुष्ठातुमशक्नो निष्फलेनाशुपातमात्ररप स्र हसुप दर्शयन रोदिति । त्वया तु कर्मृग'व सर्वमाचरन्त्याकिमिव न प्र मोचितमाविष्टितमं, येन रोदिषि (ड) । तट्थ मा जन्मनि (२) प्रभृति समुपचितपरिचय प्र यानप्यसंस्तुत


ہ-ی۔ ---------- همامہ ,*سمم مدمر ۔م۔ حسب ہی مجمیر بیمہ

यया तया मय। दृष्टया पृष्टथा वा कि वराति करिष्यति अपि तु किमपि गवंत्यथ । पाण्डुना शर्घण । श्रम घस्य शकलेन खड्’न । अधारयन्तौ चशक्नुवतौ । अaीपमालङ्कार । (घ) चन्द्रेति । दाचिण्र्धन सरनतया । मधुर थानापी यस्यास्तस्या भावस्तथा ! नि सङ्गतया सकलमसगै झैौनतया । प्रशान्तत्वंन शान्तिमागावलम्वनेन । महान भाव प्रभावो यस्याख्तस्या भावस्तन ! शुचितया पक्षित्रतया च हेतुना । उपारुढमुत्पन्न गौरव मछाश्वता प्रति गुरुत्वबधी यस्य स तादृश । द५ि त प्रकाशित सङ्गाव साधुता येन तेन । छतशतया मृतस्यापि पत्युरुपकाराथ व्रताचरणनेत्यथ । सुतरामत्यन्त यथा तथा भारीपिता उपस्थापिता प्रौति प्रणयो यधिान स । (ख) आर्द्रीत । तया औत्था भाद्रौंक्कतद्वन्यक्ष चन्द्रापौड । एना महाश्वताम् । क्षणमौरुग्म तप्रिय जनोपकाराथ व्रतद्यानाचरणादिति भाव भतएव चाक्कतइ सुरवासङ्गलुब्ध केवलसुखमोगाभिलाषैौ खोक स्र इ सदृश वात्सख्योचितम् कचा मृतस्य पारलौकिकॉपकाराथ त्रतद्वर्षीत्सर्गा िव कार्यम् अनुष्ठातुमश्रज्ञ झ शभौरुत्वा दिति इतीरिति भाव । स्व इमुपदश्यन् लोकेभ्य इति शेष । कर्मण व एतेन व्रतादिरुपकाय्य पा व सव तदुप कारम् । प्र मीचित स्न हयोग्यम् आचष्टितमा चरितम् । कन्झग व तदु५कारग्य पर्यवाप्तत्वाव्रास्त रीटनापेक्षति भाव । BBKKBBK BBBBB BS BBBB BBBS BBBB BBBB BBBB BBB B BBBB মুক্তকণ্ঠে উচ্চৈ স্ববে বহুকাল রোদ করিধাছিল। (ঘ) এদিকে মহাশ্বেতার রূপে বি যে সবলতায় মধুর আলাপে সকল সংসর্গBBBBS BBBB BBBB BBBBBBB BB BB B BBBB BBBB BBB থাকায় এব পবিত্রতায় তা রে প্রতি চন্দ্র পীড়ের পথমেই গুরত্ব বাধ জন্মিয়াছিা , কিন্তু তাহার পর আবাব সে যে নিজেব বৃত্তান্ত বলিয়হি । সহাতে তাহার বিশেষ সাধু প্রকাশ BBBBBS BBB BBSBg DBBBB BBBBB BBB BDD BBBSBB BS BBB KB BBBtBBS DDSDg BB KBBBBB BBBBBB BB BB BB ধী র মহাশ্বেতাকে বলিলেন– ভগবতি । ক্লেশ তীর অকৃতজ্ঞ এব কেৰল মুখাতিল ঘী BBB D DD BBBB BB BBB BS BBB BB B BBBBB L BBBB BD দেখাইবাব নিমিত্ত রোদন করে , আপনি কিন্তু কাৰ্য্যদ্বারাই সমস্ত ধরিতেছেন , অতএব (१) तपखितया । (९) भाजन्झत ।