পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬০৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६१० कादडबरीी पूव भागे यत्र च (१) कन्धकाजनस्य कर्पोखतन्नालीक एव मुखप्रचालनम्, लोचनान्धव कर्णीत्पलानि, इसितच्छ्वय एवाङ्गरागा निश्खासा (२) एवाधिवासगन्धप्रयुतय , अधरयुतिरेव कुडुमानुखेपनम, () आलापा एव तन्त्रोनिनादा, भुजलता एव चम्मकमाला , (४) करतलान्धव लोखाकमलानि, स्तना एव दपणा निजदेह प्रभेवाशकावगुण्ठनम्, जघनस्थलान्धव विलासमणिशिलातलानि, कोमलाङ्गलि राग एव चरणालन्नाकरस नखमणिमरोचय एव कुट्टिमीपहारकुसुमप्रकरा (न) । यत्र चान्नप्ताकरसोऽपि चरणातिभार , वकुलमालिकामेखलाकमलमपि गमन विघ्नकरम्, अङ्गरागगौरवमप्यधिकं श्वासनिमित्तम, अ शुक्भारोऽपि बखानिकारणम्, میبیسب میبم पुष्प णि तषु स्वलनेघु पतनेधु दृढतर दन्तप्रहारादिषु पौडाव्यञ्चका सीौ र् इत्य व शब्दा सौन्कारास्तान् । उपहार कुसुमख्खलनेधु तु भूतलपातसम्भावनामयात् सौत्कारप्रयोग दृति बोध्यम । अव सापक्रवक्रिोत्ीचालङ्कार इति दिक । (ग) यत्र ति । कपोलतलालाक एव गगड़ख्यमप्रभव मुख प्रघाख्यन भनने'त मुखप्रघा नन तदुपयlगिजख खकपम् । एतन कपोलतलानां खावणग्नातिशधी ब्यज्यते । लोचनान्य व कर्णोत्पलानि इत्यनेन खोभनानां नौखत्व दौघ त्वञ्च सूच्यतै ! इसितच्छ्वथ एव हास्यदा तय एव श्वङ्गरागा । एdन इसितच्छदीनामतौव व शृद्य दीत्यते । निश्वावा एव भधिवाश्वगन्धप्रयुताय श्रौरसख्काराय गन्धप्रख्रीगा ।। १स्कारो गन्धमाल्याद्य च स्यातटधिवासनं मित्थमर । एतेन निश्वासानामतैौव सौगन्ध्य ध्वन्वतं । अधरीत्यादिना तयौरतंौव रतात्व सूच्यते । श्रीलIपा इत्यादिश्लt तेषां परममधुरस्वरत्व दीत्यत । भुजलतत्याटिना तासां नितान्तकौमनगौरत्व प्रत्याय्यते । नौलार्थान DBBB BDDDDBB S DDD DDDBBDDDBD DDD DD D DDBB DDD D DDDD DDDDDD D DBBDD गुण्ठन वस्त्रावरणम् । एतन देइप्रभाप्राचुय्य सूयतं जघनेत्यादिना तषां विस्तौण ता उज्ज्चखता निर्मलता च ध्यन्बते । कोमलानामङ्ग,जीनामर्थाञ्चरणाङ्ग लौना राग खामाविकरतिम व चरणालतकरस । एतेन रागाति श्रयो व्यज्यते । नखमणौनां चरणनखापि ता भरणरत्रानां भरीौचध किरणा एव तुट्टिमेषु बञ्चभूतलेषु उपहार तुसुमप्रवरा शोभासम्पादनाय विकौण पुष्यनिवहा । एतेन नखमणिमरीचौनां पन्’ पदै पुक्कौभावी ध्वन्यते । सब त्र यथासम्भवमासौटासप्रिति वा क्रियापद यीज्यम् । अत्र प्रत्येकवाक्य एव मुख तष कुरद्वाचि । सरीजामति नाम्चधा ति खड्स्यि पर्णी ह्रितवत् समास्वाभावऽपि निरङ्क क्षबलङ्पकमालङ्कार । (प) यत्र ति । धन्हप्ताकरसीऽपि चरण थोरगतकरसनेिपोऽपि । वकुलमालिका वकुलकुसुममाल व मेखला काखौ तस्या कलनमपि कठयां धारणमपि गमनविघ्नकरम् निता तभार बीधा द त भाव । श्रब्ररागगौरवमपि (ন) এব যেখানে কন্যাগণেশ গণ্ডস্থ লব লাবণ্যই মুখ পক্ষালনে জল নয়নযুগলই কর্ণের উৎপল স্তের োভাই অঙ্গবাগ নিশ্বাসবাথুহ শৰীৰস স্ক বে গন্ধপ্রয়োগ ওষ্ঠের প্রভাই বুকুম লেপন পরস্পর আলাপই অস্ত্রীব ঝঙ্কার ভূজলতাই চম্পকপুষ্পেব মালা পাণিতলই লীলাপদ্ম স্তনমণ্ডলষ্ট দর্পণ নিজদেহের কাস্তিই বস্থাবৰণ নিতম্ব গুলই বিলাসের মণিশিলা কোমল অজুলীসমূহের <ক্তিমাট চৰণেব অশক্তক বস এব নখের উপরে প্রদত্ত রত্বে কিরণই ভূতল বিক্ষিপ্ত পুষ্প ছিল । (প) আর যেখানে আস্তার রসও পয়ে ভার বোধ হষ্টত বকুলফুলের মালার চন্দ্রহার (१) यख च । (२) नि श्वासा । (३' कुइ ममुखानुलेपनम् । (४) चम्यकव वाच्यमाजा ।