পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৮৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

{8 कादग्वरी पूर्व भागै शशोपगता च, (र) कख्यान्तप्रदोषसन्ध्य व प्रट्रुखकोखवण्ठा (१) पल्लवारुणा च, (ख) जग्टतमथनवेलेव त्रौदुमोपशोभिता वारुर्णी-(२) परिगता च, (व) प्राष्टड़िव घनस्वामखा भनेकशतङ्गदालइ,ता च, (श) चन्द्रमूतिरिव सततच्चसार्थाशुगता हरिणाध्यासिता च, (ष) राज्यखितिरिव चमरस्वग-बाखव्यञ्जनोपर्शोभिता समद गजघटा-परिपालिता च, (स) गिरितनथेव खाणुसङ्गता मृगपतिसेविता च, (इ) (ख) कख्याको ति । कस्यान्तो प्रलयकाले प्रदीषसन्ध्या साय सन्यव प्रतृत्यन्त मदैन नटन्त नौलकण्ठा मयरा यखां सा भन्वत्र तु प्रवृत्यन् जगत्स हारानीर्दन नटन् नैौखकण्ठी रुद्रो यखां सा पझर्व नानातरुलताकिसलय थरुणा उपरि रज्ञावर्णा पचे पल्लवबदरुणा । पूर्वोपमा । (व) अखतेति ! भश्वताय थन्झघन चीरीदसागरस्य मन्थन तस्य वैखा समय इव औदुम वि खछच बिया खद्मा दुमेय कश्यदुमेण च उपशोभिता वारुणीं पश्विमाँ दिश परिगता प्राप्ता भारतवष सा पश्विमप्रान्तगानित्वात् पचे वारुचीं सुरां परिगता प्राप्ता तस्या भपि मध्यमानसमुद्रोत्पव्रत्वात् । पूर्णोपमा । (अ) प्राइकिति । प्राहट वर्षाकाख इव घना द्वषादिभिनि रन्तरा चासौ भतएव झानखा झानवर्णा चेति सा पचे घनन च झामखा तथा अनेक मत शतस ख्या येषां त झदगैरौं अनेकाभि प्रतङ्गदाभिवि द्यु,श्वि थलकृत । पूर्वीपमा । (व) चन्द्रेति । चन्द्रग्य मूत्ति खतुरिव सततम् ऋचसार्थ न भक्षुकसमूहैन नचत्रसमूहैन च अनुगता ब्याप्ता परिवेष्टिता च तथा इरिणच ग खगचिज्ञ न च भध्यासिता थाश्रिता । पूर्णाँपना । (स) राज्यति । राज्यख्यिति राज्यमर्थादा इव चमरस्वगाणां बाखा खोमान्य व व्यजनानि त पचे चमर स्वगाथा बालाक्षामराशि व्यजननि त्ालइनतानि च त रुपबीमिता तथा समदाभिम ताप्ति गजघटभि कतिसमूहे परिपाजिता परिवेष्टिता । एतदुमयत्रापि समानम्ं। (क) गिरीति । गिरितजया पाव तीव रह्याणुभि शाखापत्रादिरहितद्वच रह्याख्नना शिवेन च सङ्गता भिक्षिता तथा झगपतिभिसि है मृगपतिना वाच्नीभूतसि हैन च सेविता थाश्रिता वइनेन शत्र,षिता च । पूर्णोपमा । পরিশোভিত, (র) রাজ কর্ণামৃতের উপাখ্যানে যেমন বিপুল ও অচলনামে তাহার দুই জন মিত্র ও শশনামে মন্ত্র আছে, বিন্ধ্যাটবীতেও তেমন বিশাল পৰ্ব্বতসমূহ ও শশক আছে, SBS BBBBBB BB BB BBB BBBB DDBBBB BBBBgg SBDD BB BBBBB সমম্বিত, বিন্ধ্যাটীও তেমন ময়ূরের মৃত্যবিশিষ্ট ও পল্লবদ্বারা অবশবর্ণসমন্বিত, (ঘ) অমৃতের জন্ত সমুদ্রমন্থনের সময়ট যেমন লক্ষ্মী ও কল্পবৃক্ষে শোভিত এবং সুরসম্পন্ন হইয়াছিল, বিন্ধ্যাটীও তেমন শ্ৰীফলবৃক্ষে শোভিত এবং পশ্চিমদিক্‌ প্রাপ্ত, (শ) মেঘমালায় শুমবর্ণ ও বহুতর বিদ্যুতে পরিশোভিত বর্ষাকালের গুীয় বিন্ধ্যাটীও ঘন ঘন বৃক্ষসমূহে গুীমবৰ্ণ এৰ অসংখ্য হ্রদে পরিশোভিত (ঘ) চন্দ্র যেমন নক্ষত্রসমূহে পরিবেষ্টিত ও মৃগচিহ্নের আশ্রয়, বিন্ধ্যাটীও তেমন ভঙ্গ কসমূহে পরিপূর্ণ হরিণগণের আশ্রয়, (গ) রাজমধ্যা যেমন চামরব্যঞ্জনে পরিশোভিত ও মত্তহস্তিসমূহে পরিবেষ্টিত, বিন্ধটিৰীও তেমন চমক্স (१) प्रकृतगैौजकच्छा ! बारुथ !