পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৯৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुरैहे अगख्याश्रमवर्णनन् । ७३ ऋगया-निहत-ऎष-(१) वन-हरिण-प्रोत्साहित इव कृतसँीताविप्रखश्व वानवाग्द्रगो राघवमतिदूर जडार (ङ) । यत्र मथिली-वियोगदु ख दु खितौ दश-वदन-विनाशपिशुनैौ (२) चन्द्रसूर्याविव कबन्धग्र एतौ सम रामखचह्मणौ त्रिभुवनभय महचक्रतु (व) । अत्यायतख यत्तिान् दशरथसुत शर (३) निपातितो योजनबाह्रोर्बाङ्करगख्यप्रसादनागत-(४) नहुषाजगर-कायशङ्कामवारोट्टषिजनख (छ) । जनकतनया च भत्री विरइविनोदनाथ (५) सुटजाभ्यन्तर-लिखिता यत्र रामनिवास दश जोत्द्धका पुनरिव धरयीतखादुज्ञसन्ती (६) वनचरो रद्याप्यालोक्यते (e) (ज) । ASAAAS AAAAA AAAA AAAAA می۔ مہاعم ۔سمہ AAAAAA AAAAS AAAAAA श्रीकजनितनेत्रशख लुखित प्लाविता लौना कातरा इष्टयी नेवादि येषा ते तथा अरथा वाईक्वेंग अज्ञ'रिता जीर्षा विषाषाण युज्ञाषां कीटय भयदैमा येषां ते जानक सौतया सवदि ता टषशखादिदानेन दि आपिता जैौण नगा इडाइरिणा अधुनापि अष्पकबख घासग्रास न ग्टछन्ति तेषां श्रीकेनेति भाव । चत्र गकौरमेचगजन श्रवणेश रामस्य चापध्वनिक्यूते’ सारणाखद्धार तथा प्राध्यक्रवखग्रहणसम्बन्ध ऽपि तदसम्बन्धीत रतिश्रयीप्तिरित्यजयी रङ्गाभिावेल सड्र । (ख) यचिाद्विति । चनवरता भविश्रान्ता या ऋगया पशुवधक्रिया तस्यां निहतेभ्य रामेषा विनाभिंतेभ्य देवा भवशिष्टा ये वनइरिथा त प्रोत्साहित भ्व सौताप्रतारणापूव करामापहरणे प्रक्वटीत्साईौछत इव कनकषग सुवर्णा' नयररिणवेशधारौ मारीच क्कत सौताया विप्रजश्व प्रतारणl35-ताङ्कुश सन्राधव राभन्। भव किषीत्प्रेचालडार । (च) यत्र ति । मथिख्या सौतथा वियोगदु खेन दु खितौ दशवदनस्य रावणस्य विनाशपिशुनौ ध्य ससूचकौ रामशचर्यौ चन्द्रसूर्याविव झषवः इृुं च राष्षा च प्रतौ धातौ कबडौछ्रौ च खन्निौ खण इमपत्। त्रिभुवनख निजगद्दासिनी अनख महत्भय चक्रनु छतवनौ । अबीपमालडार । (ख) षह ति । दशरथसुतश्च रामस्य झरेण बाणेन निपा ततन्द्धिश्च। पातित षषिायतीऽतिक्षैर्धी यीशोणश्नेन द शुकवन्धखष बाइक्षु ण भगस्यख प्रसादनाय शिविकारीचणेन प्रची प्रति गमनसमये चरणप्रहारछतकोषैौपम्मान थागत उपखिती य नङ्गुषाजगर भत्रगररूपी नहुष तख कायणडाँ प्ररीरधमम् । श्रम दतृशषन्धवाहौ नइषाशनर प्ररीरधमादबातिमागखदार । एषामुपाख्यागानि रामायषारण्यकाण्ड अनुसन्धीयानि । করিয়াছি লন, বৰ্ত্তমান সময়ে বাৰ্দ্ধক্যবশত ཐཱ་ཤོ་ཨཱ་ཨཱ་ সেহ সকল বৃদ্ধ হরিণগণ বর্ষাকালে মূৰ্ত্তন মেঘের গম্ভীর গর্জন শুনিয়া ভগবান রামচন্দ্রেব ভুবনব্যাপী কাম্মু কধবনি স্মরণ করত সহসী দশ দিক শূন্ত দেখিয় অবিরত অশ্ৰুজলপ্লাবিতনেত্র হইয়া, এখনও ঘাসেব গ্রাস গ্রহণ করে মা। (ঙ) যে আশ্রমে রামচন্দ্র, সৰ্ব্বদা মৃগয়াব্যাপারে লিপ্ত থাকিয় ষে হরিণদিগকে বিনষ্ট করিয়া ছিলেন, তাহাদের অবশিষ্ট হরিণগণবর্তৃক উৎসাহিত হইয়াই যেন স্বর্ণমৃগ, (স্বর্ণমৃগরূপধারী মাৰীচ) সীতাকে প্রতারণা করিয়া রামচন্দ্রকে অতিদূরে নিয়া গিয়াছিল। (চ) যে অঙ্গিণে, BBB BDDD BB BD DDD BBB B BBBS BBBB BB BBBB DD DBBBBk DD হইয়া, রাবণের বিনাশ স্বচনা কবিয়া যুগপৎ ত্রিভুবনবাসী লোকদিগের অত্যন্ত ভয় খন্মাইখছিলেন। (ছ) যে আশ্রমে রামচন্ত্রের শরাঘাতে নিপতিত, দয়কবন্ধের অভিনীৰ ৰাছ; (१) निमेष । (९) रावणविनाशसूथकौ । (२) थाण । (४) प्रसादगायत । (५) विनोदाथ म् । (५) उन्नखनौव । (७) उपखरूयते ।