পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৫৩৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

প্ৰথম উল্লাস। শ্ৰীমন্নারায়ণ-স্বরূপ-বিশ্বরূপ-আত্মরূপ । अथ हैनं भारद्दाजः [ इवहस्यतिः ] पप्रच्छः याज्ञव' कि तारकम्। कि तारयतीति। स होवाच याज्ञवल्कय:। अों नमो नारायणेति तारकं चिदात्मकमित्युपाऽसितव्यम् । श्रोमित्येकाऽच्क्षरमात्मखरूपम् । नम इति दद्यच्क्षरं प्रकति स्वरूपम् । नाराऽयणायेति पञ्चाऽक्षरं परब्रह्म स्वरूपम् ।। इति य एवं वेद । सोऽसृतो भवति । ओमिति ब्रह्मा भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्खरो भवति । रकारोऽण्डविराड् भवति । यकारः पुरुषी भवति । णकारो भगवान् भवति । थकारः परमाऽत्मा भवति । एतद्द नाराऽयणस्याऽष्टाऽच्क्षरं परमपुरुषो भवति । अयसृग्वेदः प्रथमः पादः । अीं पूर्णममिति शान्तिः ॥ तारसारोपनिषद् ।। R মধুসূদন স্তোত্ৰিম্। ও মিত্যজ্ঞানমাত্রেণ রাগাজীৰ্ণেন জীৰ্য্যতঃ । কালনিদ্ৰাং প্রপন্নোহস্মি ভ্রাহিমাং মধুসূদন ৷ ১ ৷৷ ও কার কে আমি জানি নাই এই হেতু বিষয়ানুরাগীরূপ অজীর্ণতায়