পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৮০৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

GS R frtts-barts ये द्दिषन्ति विरूपाच्क्षं ते द्दिषन्ति जनार्द्दनं ॥ ४ ये रुद्रं नाऽभिजानन्ति ते न जानन्ति केशवम् ॥ रुद्रात् प्रवर्त्तते वैीजं वीजयोनिर्जनार्द्दनः । यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स च्हुताशनः ॥ ब्रह्मविष्णुमयो रुद्रः अग्नीषोमाऽत्मकतं जगत् ॥ पुंलिङ्ग, सव्र्वमोशानं स्त्रीलिङ्गं भगवत्युमा ॥ उमा रुद्रामिकाः सव्र्वाः प्रजा स्थावरजङ्गमाः । व्यक्तं सर्व्ववसुमारूपमव्यक्ततं तु महेश्खरम् ॥ उमा शङ्करयोयोगः स योगो विष्णुरुच्यते । यस्तु तस्मै नमस्कारं कुर्यात् भक्तिसमन्वितः ॥ *TERTri ura TSRTrzerTSagra w ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥ अन्तरालमा भवेत् ब्रछा परमालमा महेशखरः । सर्वेषामेव भूतानां विच्णुरात्मा सनातनः ॥ अस्य त्रैलोक्चञ्चच्क्षस्य भूमौ विटपशाखिनः । अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्खराः ॥ काय्यें विष्णु: क्रिया ब्रह्मा कारणं तु महेशखरः । प्रयोजनार्थे रुद्रण मूर्त्तिरेका त्रिधाकृता ॥ धम्मिाँ रुद्रो जगत् विच्णुः सर्वज्ञानं पितामहः । श्रीरुद्र रुद्ररुद्रेति यस्तं ब्रूयाद्दिचञ्च्क्षणः ॥ कोक्तनात् सर्वदेवस्व सर्वपापे: प्रमुच्यते । रुद्रो नर उमा नारी तस्म तस्ये नमो नमः॥