পাতা:রাজা রামমোহন রায় প্রণীত গ্রন্থাবলী.pdf/১৮২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

( 8〉ッ ) बभूव” ‘व्यात्मा वा धरे द्रष्टव्यः श्रेतिथे वन्तये निदिध्यासितश्य" इत्यादि श्रुतिवेधितत्वात् सुलभादीनामपि स्त्रीव्यक्तीनां ब्रह्मवादित्वस्य स्तै भाथेच प्रदर्शनात शूद्रयेोनिप्रभबवेनानधौतवेदानामपि विदुर धर्मव्याधप्रम्तीनां ज्ञानेश्र्त्यतेरितिहासे समर्थमाणत्वाच अधीतवेदसैव ब्रह्मविचारोप्यधिकार इति नियमेतिस्तत्तच्छ्रुतिस्मृतिपर्य्योलेोचन --ସଁN{ r\ प्रश्नाव श्र्द्रया { यपि च 'श्रवणाध्ययनार्थप्रतिषेधात् सुतेच, इत खूर्च विख्ख. न्ते भाष्यकारपादाः शूद्रादीनां ब्रह्मविद्यायामधिकारस्य प्रांसधे 'श्रावयेचतुरी वर्गानिति चेतिहासपुरागागामे चातुर्वर्णाधिकारस्मरणात, इतिहासपुराणागमानां सामान्यतः सर्वेभ्ये वर्गीये ब्रह्मविद्याप्रदाढल्मिति सिद्धान्तयाञ्चक्रुः । तस्माद्ब्रह्मयज्ञाद्याश्रमकर्मरहृितानामपि ब्रह्मविद्यायामधिकारस्य भावता वादरायगन सिद्धान्तितत्वात छनधीतवेदानामपि विद्याधिकारस्य श्रुतिस्मृतिबेधितत्वात् भाष्यकारपार्दै र्निर्णीतत्वाच ब्रह्मविद्यया खेत्यक्तिनिमित्तवादध्ययनाद्याश्रमकर्मोणि नियमैनापेद्यत्ते इह्युक्तिर्वयासिकतन्त्रसिद्धान्ततत्तन्त्रथाख्थाढभगवत् पूज्यपादराद्धान्तश्रद्धालुभिर्नादरणीया । एतेन अधीतकेवलेश्वरगीता. शास्त्रः परां शान्तिं प्राप्तवानिति ब्रुवन्नितिहासश्चरितार्थी भूतः । शिलः परिष्टद्दीसप्रसिद्धागमेोक्तात्मतत्त्वश्रवणमननादर्निःश्रेयसावाप्रिरैकान्तिक्रीति यरमाराध्यस्य महेश्वरस्य दृफुप्रतिज्ञापि सफलासीत्। आत्मानात्मनोः सत्यान्दृतत्व प्रदर्शयन्ते लोकानात्मश्रवणमनननिदिध्यासनेषु प्रवर्त्तयन्ते वेदान्तग्रथितशब्दा यथा निःश्रेयसहेतवेो भवन्ति तथैव तमेवार्थ प्रवदतां सुत्यागमप्रभ्तीनां तत्तच्छीढभ्यो नि:श्रेयसप्रदाढ़व यत्तमपीत्यजमति जख्यनेन ॥ अॅी ॥