পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৩২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथासुखे शवरचरित्रसमालोचना । १११ सदसतां कौशिवा , प्रज्रा शधुनिकानम, परिचिता खान , राज्च शून्धा टंीषु, (१) धापानकमुत्सव , मित्रारिष क्ा रकर्षखाधनानि धन्, षि, ( ) खहिाया विषदिग्ध (३) मुखा भुजङ्गा इव (४) सायका , गौतसुत्सादकारि (५) सुग्ध ऋगाणाम, कलव्राणि वदि-() ग्टहोता परयोषित, क्र राव्भभि शार्दूस्रे सइ स्वास , पशुरुधिरेण (e) देवताचनम, मांसेन बलिकर्णी, चौय्येण जीवनम, ( ) श्रृषणानि भुजङ्गमणय , (2) वनगज-(१०) मर्द रङ्ग राग , (ख) यखिञञ्चव कानने निवसन्ति, तदेवीत्वातमूलमंीषत कुवन्ति' (११) (ब) । निति भाव । यास्त्र प्रास्त्रपाट बिवारुत एगालध्वनि शिवारुतेतरणास्त्रपाटाभावात् तस्त्र चामङ्गलयस्त्रकलाद् गहितलमिति भाव । अत्र शास्त्रपाठे शिवारुतत्वारीपस्य प्रक्वतगहितचरितवईनोपयोगितया तुख्याधिकरण परिचाला लडार । सदसतां विषयाणाम् उपर्दष्टार उपदेशका कौशिका पेचकपचिण । निद्रितवायसान् प्रति पैचकाना माक्ामषदृश नेन तेषामपि प्रायेष निद्रितपश् प्रत्षं वाक्मषादिति भाव । प्रशा भ ग झबुनिशान चाङ्गशास्त्रीय कियद घ्य ज्ञान पचिरवमाकरए मृगयाया एव शुभाशुभनिकपणमित्यथ । तदतिरिक्तविषयॆ प्रसारामावादस्या अपि गडि तत्वमित्याणय । श्वान कुकुरा । राज्य राजत्व शून्याटवीषु मनुष्यविहीनारण्य पु । उत्सव आनन्दव्यापार चापानक मद्यपानगीठी। मित्राणि सखौनि क्र.रकर्षसाधनानि घि साप्रयाजकानि धनूंषि कार्षकाणि । सराया साझाव्यकरा भुजङ्गा सर्पा द्रव विषेण दिग्धमुखा जिप्तमुख सायका झुरा । एतेधामाभया सुगमा समुन्ने या । थन पूर्योपमाखडार । गीत गान मुग्धवगाणां मूढच्रणानाम् उत्सादकारि व ससुधकम् । रक्नुवनिष्यथ । यदाक् िवरिष्ा एतेषां गौतमाक्षिण्य निझन्द्रास्तिष्ठन्ति ते व ते धापादयन्तौति गैौतख'ब तेषां ध्व ससाधकात्व दृ गहि तत्वमित्यभिप्राय । कखत्राणि भार्या बन्दिग्टशैता वन्दौभावेन खौक्वता प्रसभमपन्नता परयोषित ।। क्र.रा तामि हि खखभाव । बलिकर्न पञ्चमहायज्ञानगैतभूतयज्ञ ! चौथ्य ण चौर्यलब्धधनेन जौवन औविकानिर्वाइ । भङ्गरागोऽङ्गलेपनम् । अतएव मोहप्रायमेषां औवित साधुजनविगहि तञ्च चरितनि त भाव । উদ্দেশে নরমাংস নিবেদনকে ইহারা ধৰ্ম্ম বলিয়া জ্ঞান করে সাধুজননিন্দিত মদ্যমাংসাদি ইহাদের খাদ্য ব্যায়াম হইল পশুহি সা করা শাস্ত্রপাঠ হ’ল শৃগাল্লুের রব, ‘সৎ ও অসৎ বিষয়েব উপদেশক হইল পেচকপক্ষী জ্ঞান হইল পক্ষীব রব শুনিয় মৃগয়ার শুভাশুভ নিরূপণ করা, পরিচিত হইল কুকুর, রাজত্ব হইল মনুষ্যবিহীন বনে, উৎসব হ’ল দশজনে মিলিয়া মদ্যপান করা মিত্র হইল হি সার সাধক ধৰ্ম্ম, সহায় হইল সৰ্পেব স্তায় বিষযুক্তমুখ বাণ গান হইল মূঢ় হরিণগণের ধ্বংসজনক একটা রব মাত্র, ভার্ষ্য হইল বলক্রমে আনীত পরস্ত্রী, বাস DD DSBBBB BBBBBB BBBBS SBBBBBS DDDB BBBBBB BB BBBBB BB DB DDSDDDS D BBBBB BBB BBBBBDD DDDD DBB BBB BBS BD DDBB হইল বস্ত হস্তীর মদজলদ্বারা । (ব) ইহারা ষে বনেই বাস করে, সেই বনেরই সমস্ত মূল উৎখাত করে । (१) शयालटबौदा (२) मित्राणि क्र.रकषाणि धन थगूनि (१) दग्ध । (४) भुणष्ठमा इव । (५) उत्साइकारि। (९) बन्दी । (७) पद्मरुविरैथ ब। (८) औक्तिम्। (९) भुजङ्गफणानपश्य । (१०) वनकरिमद । (११) कुव ते । منی-سے