পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ॐी थीया चन्द्रापेौड़दशानं नागराणां भावालापा । २८.३ धरभारेण(द)। अतिवंोपने। पुरतो भव (ध) । मत्सरिणि ! किमेकाकिनो रुणत्सि वातायनम् (न) । अनङ्गपरवशे । मदीयमुत्तरीयाशुकमुत्तरीयतां नयसि (प) ? । रागासवमत्त । (१) निवारयात्मानम् (फ) । उजझितधेथेँ । कि धावप्ति गुरुजनसमचम् (ब) । उझसत्खभावे । किमेवमाकुलीभवसि ? (भ) । मुग्ध । निगूड़ख मदनज्वर-जनित पुलकजालकh (म) । असाध्वाचरणे । (२) किमेव तवापि दश्च नवविधा भवेत् चचाक्षमपि कपटतावषiरणम त्वचि विरङ्गिन स्यादिति भाव । चम्बापदॆशॆण पश्यन्तौ प्रति सपरिहासैयमुक्ति । (द) यौश्चलेति । ह घौ६नशालिनि । उलूक्ष्टश्चौषनान्षितं । तदुक्षिं प्रतिपा ककठिगघैौजतणवत्वादिति माव । पयोथरभारैण तादृशस्तनयीगु रुत्वन भारवत्तनयुगलेनेत्यथ पौड़यसि पृष्ठत भाघातेन पैौकां करोषि । भत्र पौड़नासम्बन्ध ऽपि तत्सम्बन्धीत रतिशयोतिारलढार । अग्रगमनावगात् कठिनकुचयुगलेन पृष्ठत सइष कारिणौं प्रति कस्याथित् सोत्आसपरिहासैयमुक्ति । (ध भतीति । हे भ तकीपने । नितान्तक्र,ज़खभावं । अपसत्तमुझावेव श्व कुटौकारिब्वादि त भाव । पुरत षग्रगामिनॊ भव । येन हि तव सङ्घष बश्चाट्य स्यातृ न शक्नीमौल्याशय । षतौषट्श नीत्क्षएठ्धा सङ्घर्षः षाग्र' यियासतौ प्र'त कस्या'ब ग्रवन्ति च।। ईर्ष्यावशा,तिरियम् । (न) मन्सेति । हे मत्सरिणि । भन्यग्रभहषिणि । द५ नविघ्नाचरणादिति भाव । गवाघहाररीधिनौ प्रति साग्रहि दिदृचमाषाथ तद्वक्षाशमलभमागाया तिष्य यमुक्तःि । (प) अनङ्गति । हे धनच्नपरवी ! कामाथैौने । कामावेशवशेन प्राप्तमीहे ! इत्यथ खर्कौयाखर्कीय विवेकाभावादिति भाव । अतएवाह मदौयमिति । खकौयधमेण खकौधमुत्तरीयमाद~ानां प्रति कखाषित् सपरिहासैयमुक्ति । (फ) रागैति । रागधन्द्रापौड़ प्रत्यनुराग एव आसवी मद्म तेन मत्ता तत्सम्बीधनम् जाना वधमङ्गिकरण दित भाव । अत्र निरङ्गकेवस्जूकपकमलङ्कार । मातमान चन्द्रापौड़ प्रति सानुराग मन निवारय अन्वथा यमुष्य लामाभावेन चिरमनुतापमनुभविष्थसौत्याशय । विविधभङ्गिकारियौ प्रति सपरिहासैयमुक्ति । (ब) उज भितेति । उज भित दश नीत्कण्ठया त्यत ध व्य यया तत्सम्बोधनम् गुरुजनसमचधावनाटिति भाव । गुरुजनानां श्वगृरादीनां समघम् चपी समौपम् । ताद्वशौ प्रति सासूयेयमुक्ति । (भ) उल्लसदिति । हे उल्लसत्खभावे । थाविभ बनानाविकारे । व्यस्तत्वादिति भाव । एवमित्य किमा कुलौभवसि । न खलु ते चन्द्रपौड़सन्य लन भवेत् सुतरामयमाकुलौभावी व्यथ एवति भाब । तादृशौ प्रति कस्याषित् सीत्प्रासपरिझसेयमुनि । SAMAAA SAAAAA AAAAS AAAAA AAAA AAASS -- .حماسی - م স্তনযুগলদ্বারা আঘাত করিতেছ কেন ? । (৪) হে নিতান্তক্রুদ্ধস্বভাবে। তুমিই অগ্রবর্তিনী হও। (ন) হে মাৎসৰ্য্যবতি । তুমি একাণী গবাক্ষদ্বার রোধ করিতেছ নে ? । (প) হে মদনাধীনে। তুমি আমার উত্তী বসন নিজের উত্তবায়ু করিয়া লইতেছ কেন ? ' (ফ) হে অনুরাগ মস্ত মত্তে । নিজের নকে বারণ কর । (ব) হে ধৈর্য্যহীনে । গুরুজনের সমক্ষে BBD DBBB BBB SSSSSS SDDSS DD BBB BBBBBBS BB BBk DDBB SAASAASAASAAAS A SAS SSAS SSAS SSAS SSAS SSAS SSAS SSAS S S AAAA SSASAS SSAS SSAS SSAS SSAS SAA MASASASMMA MMAASAASAASAA MAAAA (१) रागमत ! । (९) च सावरणे । । ۱-مس معده-میرمیمی مهم کبری - مس