পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३८.९ वादउबरो पूर्वभाग कुतूहलिनि ! देहि दशनान्तरम (१) (ट) । प्रसन्तुष्ट । विायदालीकयसे (ठ) । तरलङ्गदये ! परिजनमपेचख (ड) । पिशाचि ! (२) गखितीतरीया विहस्यसे (३) जनैन (ढ) । रागाद्वतनयने । पश्च्चसि न सखीजनम् (ग) । अनेक-भङ्गिविकारपूर्ण" । दु खमकारणायासितह्रदया (8) जीवसि (त) । मिथ्याविनौतै । कि व्यपदेशवोचित , विवर्दूमानीकय (५) (थ)। यौवनशालिनि ! कि पीडयसि पयो (अ) थलौकेति । अलौकमुग्ध ! मिथ्याप्रकटितसुग्धभावे ! वस्तुतख प्रगल भव चन्द्रापैौड़दशनीन्कण्ठया साधारणदम नयोग्यखानागमनेन निख ज्ज वादिति भाव । दुततरमागग्यताम् अन्यथा द५.जपथमतिक्रामेच्चन्द्रापौड इत्याशय । छलेन प्रकटितमुग्धभावां प्रति सपरिहासंयमुनि । (ट) कुतूहेति । हे कुतूइलिनि । दश मायातौवकौतुकग्राखिनि । सहचारिणा अमाप्यनपेषणादिति भाव । दण गान्तर ममापि दश मायावकाशम् । अप्राप्तावकाणाधा कखाथित् खागरीधिनौं प्रति सेथ यमुक्ति । (ठी असन्तुष्ट छति । हे असन्तुष्ट । चिरदश नेनाप्यटप्त । चनपसरणादिति भाव । कियदालोकयसे इदानौमपसरेयभिप्राय । इथमपि चिर पश्श्चन्तौ प्रति सैध्याँति । (ड) तरखेति । तरलहदये । चचखचित । दश नीत्कण्ठया दुतायगमनादिति भाव । परिजन सहचारिणञ्चानिकम् जपेचख प्रतौचस्व । तदपेचया ज्ञान अलगैच्छ त्याशय । सहचरीवगैमपहाय धावन्तौं प्रति परिहासैयमुक्ति । (ढ) पिशाचौति । हे पिशाचि । तसुख्य ! निल ज्जत्वादिति भावः । गखितीतरीया अतएव अनेन पद्मता लोकेन विहस्यसे ।। सूतरां यथास्थानमुत्तरीय निवशयेत्यभिप्राय । तादृशौ प्रति सविश्वन्भयमुनि । (ण) रागैति । रागैण चन्द्रायोडानुरागैरा भाइते आच्छातेि भन्यदण नानुपयोगिनी क्कत इत्यथ लयने चन्नुषी यस्वास्तत्सष्वोधनम् । अतएव सखौजनमपि न पश्ह्यसौति काकु । सहस व तवेद नीचित मति भाव । निष्पन्द नयनां प्रति सपरिहासेयमुनि । (त) अनेकेति । भनेका भङ्गय करनथनादिसद्धेता एव विकाराखों पूर्ण तत्सम्वोधनम् । भकारण चन्द्रापौड़लाभासम्भवात् निष्य यीजनम् यायासिततृदया उत्कण्ठ्या खिच्नचित्ता दुख यथा सातथा जौवस । तथा च सरुखमपि भििवकारान् दण य किन्तु कदापि न चन्द्रापौड़लाभ समावेत् सतरामिदानौमुत्व एलया चित्तपौड परत्र चानुतापादृदु खेन जौवनधारणमिति भाव । इयमपि तादृशीं प्रति सपरिइसीप्ति । (थ) मिथति । हे सिथ्याविनैौते । भर्खौकविनयप्रदशि नि ! व्यपदेशवैौचित कपटावलीकनै किम् अक्षाभि खदृढझमानत्वन विनयमिथ्यात्वावधारणान्न किमपि फलमिति भाव भतएव विश्रब्ध नि शडमाखोकय । तथा सति অতিক্রত আগমন কর। (ট) হে কৌতুকবতি । আমাকেও একটু দেখিবার স্থান দাও। (ঠ) হে অতৃপ্তে। কত দেখিবে । (ঙ) হে চঞ্চলচিত্ত। পরিজনদিগের অ পক্ষা कद्र ! (ট) হে পিশাচি। তোমার উত্তীয় বস্ত্র পডিয়া যাওয়ার লোকে দেখিয়া হাসিমেচে । (৭) হে অনুরাগাচ্ছন্ননেত্ৰে ! সৰ্থীজন বও দেখিছে না ? ' (ত) হে নানাবিধভঙ্গিবিকার পূর্ণে। তুমি অকারণ খি চিত্ত হইয়া দু থে জীবন ধারণ কবিস্তেছ। (খ) হে মিথ্যাবি-যুবতি । ছলপূৰ্ব্বক দর্শন করার ফল কি, নি স্কভাবে দর্শন কর। (দ) হে ধৌবনবতি । বি গল (१) ऋपदशनान्तर । (२) पिशाचिके । । (३) इससे । (४) दु खकारणायासितष्ठदवा । विलोकय ।