পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৩২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाथायाँ राजवाटोवणना । ३११ प्रकाशिल सुरत-विश्रश्वाखाप लल्जितावरोधजनेन, (न) प्रासाद-सोपान-समारोहण चखितरबलाना चरणावसप्तर्मणिमर्य पदे पदे (१) रणद्भिस्तुलाकोटि-वलय द्दिगुणैोछत-कूजित-रुताभि (२) भवन कलह समालाभिधवलिताङ्गनेन, (२) (प) धृत (४) धौत-धवल दुकूखीतरीय कुलधौत दण्डावखब्बिभि पलित-पाण्डूर-(५) मौलिभिराचारमयो रिव ( ) विनयमर्यरिव ( ) मर्यादामर्यरिव मङ्गलमयौरिव गन्भीराष्ठातिभि खभावधीरेरुष्णीषिभिवय परि गामेऽपि जरत्सि हैरिवापरित्यप्त सत्वावष्टभ कञ्चकिभिरधिष्ठितैन ससुपैताभ्यन्त्तरम, (फ) जखधर (८) सनाथ (ग) शुकेति । शुकसाकिमि शयनग्ष्टइगताभिरिति त त्पर्यम् प्रकाशिता जनान्तरसकारी स्यष्टमुच्चा रिता वै सुरतविश्रत्भालाप्रा रमएकालीनखरवाकयानुकरणवाक्यानि तल ज्जिता भवरीधजना भन्त पुररमण्य़ी यत्र तेन । (प) प्रासादैति । प्रासादान' सीपानेधु समारोहीन चलित स्यन्दिर्त अबलान चरणेषु अवसत यित मणिमय पदै प्रदै प्रतिपदक्षेप रराष्ट्रि शब्दायमान तुलाकोटिबखर्यन पुरमण्डलौ पदाङ्ग० लार्कोटिम छौरी नूपुरीऽस्त्रियाम् इत्यमर दिगुणैौक्कत खकौयरव`व द्धि त कूजितरुतम् श्रब्यकशब्दी यासां ताभि भवनकल इस मालाभिग्ष्ट इपालितकादश्वर्य गिभि धवलित खस्वावरह्याजेन शुझैौक्कतम् अङ्गन चल्दर यस्य तेन । (फ) धृतेति । धृतानि धौतानि रजकपरिष्क तानि प्रतएव धवलानि दुकूलीतरौयाणि पट्टीतरौधवसनानि य त । कलधौतदण्डान् खण यष्टौर६लष्वन्त धारयनौति त । पलिन वाईक्यजनितग्रज्ञतया पाण्डुरा शधा मौलय केशा येषां त । धाचारमय रिव शिष्टव्यवहारविकारी रव सव दा तदनुसरणात्तदुपर्दशाञ्चति भाव । भव विकाराथे मयट प्रत्ययात् विकारख चान्यथात्वरूपतया गुणत्वात्तस्य चीत्य चणादृगुणीत्मचालङ्कार । उत्तरेष्वपि विष्र्ववम्। विनयमयौरिव सवदा गम्रब्यवघ्रारात्। न्यायमागइत्तिम व्र्यादा तन्मयौरव सव व्र याथ्याचरणात्। मङ्गलमयरिव सव दा सव षामेव मङ्गलानुध्यानात् । गन्भौरा दुरवगाहा भचपला धाक्षतयी येषाँ त । खभावा मनीद्वत्तयोऽपि धौरा येषां त । उणीषाण्यषां सन्तौति ते । वय परिणामेऽपि व बैकयऽपि सति जरत्सहैरिव द्वद्ध केशरिभिरिव अप रत्यन्न सक्तावष्टश्व उत्साहावलस्बन य स्त । श्रीपमालङ्कार । कञ्चकिमि (५८ पृष्ठरह्यटौकायt) उतखघण छ जब झण थधिष्ठितेन थाविर्तन उताप्रकारैणान्त पुरैण ससुपेत युक्तमग्यन्तर यस्त्र तत् राजकुलमिति वद्यमाणस्य विीषणमेतत्। প্রকাশ করিয়া অস্ত পুবের রমণীদিগকে লজ্জিত করিতেছিল। (প) কতকগুলি বাণিস্থল BBB BBBB BB BBB BBBBBS SBBBB BBBB DBBB BB BBS BBB উঠিতেছিল তখন তাহদের চরণস্থিত মণিময় নূপুবগুলি চলিতে থাকিয়া প্রত্যেক পদক্ষেপে শব্দ কবিতেছিল সেই শব্দে বালি হাসগুলির অব্যক্ত বব দ্বিগুণ করিযী তুলিয়ছিল। (ক) কঞ্চকিগণ (বৃদ্ধ ব্রাহ্মণগণ) পরিস্ক ত শ্বেতবর্ণ পট্টবশ্নের উত্তীয় ধাবণ করিয়া এব স্বর্ণটি গ্রহণ করিয়া সেই অন্ত পুরে অধিষ্ঠান করিতেছিলেন , তাহারা যেন সদাচাংময় বিনয়ময় মধ্যাদা ময় ও মঙ্গলময় ছিলেন আর র্তী দের আকৃতি গম্ভীর প্রকৃতিও ধীর এব মস্তকে উষ্ণৗধ ছিল এব তাহাব বুদ্ধ হষ্টলেও বৃদ্ধ সি হের ন্যায় উৎসাহ পবিত্যাগ করিয়াছিলেন না । (ৰ) (१) मणिमयवि भूषण पदे पदे । (२) रताभि । (३) धवलौक्कताजिरंग । (४) क्वचित् ध्रुतपএনি। (५) पाकपाखुर । (६) आधारमवीवि । (७) क्वविदय पाठी नाति । (८) सञ्जलजखथर ।