পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे शूद्रकक्षणं नाम । १३ प्रष्टतदानार्द्रॉक्वतकर , (ड) वार्ता महाच्चय्र्याणाम्, श्राहर्ता क्रतूनाम, श्रादर्श सव्वशास्त्राणाम्, उत्पत्ति कलानाम्, कुलभवन गुणानाम, आगम काव्यामृतरसानाम्, (ढ) उदयशौलो मित्रमण्डलस्य, (ण) उत्पातकेतुरहितजनस्य, (न) प्रवत्त यिता गाष्टोबन्धानाम प्राथयो रसिकानाम, (थ) प्रत्यादेशी धनुषमता , (द) धौरेय साह्रसिकानाम, अग्रणैविदग्धानाम, वंनतैय इव विनतानन्द (ड) fगि त । निग्गज ऐरावतादिकी दिड ाग इव अनवरतप्रहत्त न सब दी जातेन दानेन मदजलेन धनानिदानजलन च भाद्रौंक्वत स्तिमित कर शृण्ड़ा पाप ध यस्य स । पूर्णोपमा । (ढ) कत ति । महाश्वय्याणा प्रबलशत्र विजयादिविसाथावइव्यापाराणा ककर्ता निर्वाइक । क्रतूना र ज्ञानाम् श्राइत अनुष्ठाता । सव शास्त्राणां वे ढौनाम् भादशाँ दप ण । थथा दप णं प्रतिविष्बितपदार्था परिखच्यन्त तथा तविान्नपि सर्वाणि शास्त्राएग्नभ्यासवशाल्लाक परिलक्यन्त था ति भाव । कलानां नृत्थगौतादि चतृ षष्टि कलाविद्यानाम् उत्पत्ति शिच द नादुङ्गवस्थानम् । गुणाना दया विण्यग्दीन कुलभवन कुलक्रमागताश्रयस्थानम् तव व तषां चिरावस्थानाति त भाव । काव्यानां यं भमृतरसा पौय षसदृशएङ्गारादिरसातषाम् भागम उत्पत्ति रझानम् । महाकवित्वनात्क्लष्टकाब्यनिन्द्राणादिति भाव । भत्र एकस्य रा "ी विषयभदनाननेकधील्लखादुल्ल खालङ्कार । (ण) उदयति । मित्रमण्डच सुहनसमूह एव मित्रमण्डल सूर्यमण्डल तस्य उदयशल पूव प त । सूयाँ यथा पूव पव ते उदय लभते तथा सह^समूहखधिाव्राश्रित सथब्रति लभ इति भाव । भव न्न षण सुद्ध१समूहे सूर्यमण्डलत्व रापा राजन्य दयपव तत्वारापे नि मत मति झिटपग्न्य रतकपक সম্ভাণ্ডাৰ । (त) उत्पानेति । अहितज्ञ ख शत्रुलीकस्य उत्पा6केतु विनाशसू को धमकेतु । तदाविर्भाव एव तेषां वि शारन्ध्रादिtत भ व । अव राजनि केवखातपातकेतृत्वारोपात् निरङ्ग केवग्नरूपकमलद्धार । (थ) प्रवत यितति । गोष्ठीबन्धानां सभास्थापनाना प्रवक्त यिता निष्यादयिता । रह्याने खाने सत्सभास्ह्यापक इत्यथ । रसिकान रसज्ञअनानाम् आश्वय अवलम्बनम् । (ट्) प्रत्यादेश इति । धजुष्झतf प्रश्तधजुखैराशt प्रत्याढेशो निरीक्ाति निराकरषक्षप्रणमित्यश्च । میبہ۔ রূপ ভগীরথের আচরিত ধৰ্ম্মপথে চলিতেন (ট) সুৰ্য্যের যেমন প্রতিদিন উদয হয় শুড়কে ও তেমন প্রতি দন শুভূদয় ষ্টত। ঠ। দেবগণ যেরূপ স্বামকর নিকট ভী BBtt BBBB BBB BS BB BBBB BB B g BBBB BBBB BB DD DD BBB ggg BBSDS tt DD gg BBB BBBB BB DBB BBBS BB BBBB BBBBB ংগুও তেমন ধ্বw দানজলে আর্দ্র থাকত। (ঢ) f fন মহাবি কৰ কাৰ্য্য ও ২ঞ্জ দুষ্ঠান BBBB BB BBB BBBB BBB D uD BB ut tBBB SBBD Dttggg প্রভৃতি গুণ্ডর আধার ও অমৃততুল্য কাবারবে উপ স্থান ছিলেন। (৭) উদয় চল যেমন স্থা র উদয়স্থান তিনিও তেমন সুহৃদগণের উন্নতি স্থ ন এব ( ) ক্র দ র ধু কে স্বরূপ ছিলেন (থ) দেশে ও নগরে সভা স্থাপন করিয়াছিলেন আর তিন রসিক লোকের