পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৯১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8è.8 कादडबरो पूव भागे बहुना मम मन्दभाग्यदौरात्मयादस्य चेट्टशस्य क्लशस्य विहितत्वात्तमपि मद्दिकीरदर्णनापद्वतधेर्य (१) प्रदीपमिव पवनस्तरलतामनयदनङ्ग (व) । तदा तस्याप्यभिनवागत मदन (२) प्रत्युद्गच्छत्रिव ( ) रोमोद्गम प्रादुरभवत् (श) । मतसकाशमभिप्रस्थितस्य मनसी मार्गमिर्वोपदिशद्धि पुर प्रष्ठत्त श्रृंखास (ष) । वेपथग्ट होता (४) व्रतभङ्गभोतवाकम्यत करतलगताचमाला (५) (स) । द्वितीयेव कर्णावसज्ञकुसुममञ्जरो कपालतलासङ्गिनो समट्टश्च्चत खदसलिलशोकरजालिका (छ) । मद्दर्शनप्रोतिविस्तारितस्य चेोत्तानतारकस्य पुण्ड्रोक दौरात्मTड़ती ईदृशस्य झशस्य मम तपश्यरणात्मककष्टस्य । पपनी वायु प्रदौपमिव चनङ्गी मदन मम विकारदण नेन भपष्टत ध व्य यस्य तम् तमपि मुनिकुमारस् तरलता चापलयम् भनयत् प्रापितवान्। अर्कोपमा खडार तथा पवन प्रौप तरलतां नथति अनङ्गस्वगयदिति कालभंदादृभग्नप्रक्रमतादोष काम्धभिख्या तयोरासौ दित्याटिदप णोदाह्रतवत् स च पवनां यथा प्रदीप तरलता नयति तथाऽनयदनङ्ग इति पाठेन समाधेय । दुख ब्ल] त्यादिसन्दर्भानुरुपी भावी यथा मालतीमाधवे-- श्चमति भुवने कन्दर्पाज्ञा विकारि च यौवन स्तलितमधुरम्त त भाव विपति च धैौरताम् । (ग) तदति । तस्य मुनिकुमारस्यापि । प्रत्युद्गच्छब्रिव भादर विधातुमभिमुख गच्छग्निव रामोद्गमी DBB BBB DDDDD DD DD BBBBS DD DDDBBBDDDBBBB BBBB S (ष) म'ि ति । मागैमुपदिशद्भिरिव श्वस्व पुर प्रछन्तम् भ्रग्रति प्रस्थितम् । धन्योऽप्यपरिचितस्य मागैमुप। दिणब्रग्रती याति । तखापि निश्वास निर्गत इत्यथ । भवापि पूर्व वदुत् चालडार । (स) वैपघ्विति । वपधुग्टह्रोता दैहोत्पत्रकम्पाख्यसाविकभावमक्रान्त करतलगता अचमाला जपमाला व्रतभङ्गभौतेव ब्रघ्नचारिणेऽपि कामावेशद्वद्वा वयैनोपाशङ्कितेव स्रतौ षक्षम्यत । अत्र भयात्मकईतूनि चालङ्कारि । (इ हितौयेति । दितौया कस्याषित् कुसुममञ्चय्र्या पूव मेव कण स्थितत्वातदपरा कर्णावसन्नकुसुम xسمتیہہ یہ বলিয়া এব নবযৌবনে বহুপবিমাণেহ স্বভাবেব বিশৃঙ্খলা ঘটে বলিযা আর ইন্দ্রিয়গুলিও স্বভাবতই চঞ্চল বলিয়া এব আকাজক্ষার নিবৃত্তি কবাও দুষ্কব বলিয়া এব মনোবৃত্তিও চঞ্চল বলিয়া আৰ সেই সেই সুখ দু খাদি প্রাণিগণের সেই সেই ভাবেই হইবে বলিয়া আর অধিক কি বলিব দুরদৃষ্ঠেব দেীবাত্ম্যবশত আমাব পক্ষে fধাতা এই জাতীয় ক্লেশ বিধান করিয়া ছলেন বণিয়া আমার বামবিকবিদর্শন সেই মুনিকুমারেবও ধেয্য বিনষ্ট হইল তখন বযু যেমন প্রদীপকে চঞ্চল কবে সে রূপ কামদেব তাঁহাকেও চঞ্চল কবিয়া তুলিলেন। (শ) তখন নবাগত কামের প্রত্যুদগমন কথিবীর নিমিত্তই যেন তাহার শরীরেও বোমাঞ্চ BBBB DBS SS BBBB BB BBB BBB BS BBBB BB BBB BB BBB BB B BBBB BB BBBB BBB BB SBB BBB S BS BBBB BBBB জপের মালা যেন ব্রহ্মচর্যালোপেব ভয়ে কঁপিতে লাগিল। (হ) কর্ণস লগ্ন আর একটা مہتاب ہxسب.*م (१) महिकारापहृतधयै । (२) भागतमदन । (३) प्रत्युद्गतवानिव । (४) वेपथुना । (५) भकम्पत गावयष्टिरचमाखा च ।