পাতা:সংস্কৃত ব্যাকরণের উপক্রমণিকা.djvu/১১৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

[ ৯৮ ]

ऊरू बभञ्ज। चन्द्रऺ दृष्टा मनसि महान् इर्षों जायते। आकाशे रजन्यामसंख्यानि नक्षचाणि दृश्यन्ते। रात्रौ प्रभातायां पूर्व्वस्यां दिशि सूर्यः प्रकाशते। आगते वसन्तकाले तरुषु लतासु च नव पल्लवानि कुसुमानि च जायन्ते।


पञ्चम: पाठः।

 यो बाल्ये विद्यां नोपार्ज्जयति स चिराय मूर्खोभवति। यो दयालुर्भवति स दीनेभ्योधनं ददाति। यः कृपणी भवति स आत्मानमपि वञ्चयति। यो बन्धुवाक्यं न श्रृणोति स विपदमाप्नोति। पण्डिताः शास्त्रालोचनया कालऺ यापयन्ति। मूर्खा निद्रया कलद्देन च समय मतिवाइयन्ति। यः शठेषु विश्वसिति