পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫০২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ मदनाकुलमहाशब्ल तावरया । (e इत्यवम् (१) प्रभिधीयमानख तेन किञ्चिदुपजातलज इव प्रत्यवादीत-“सखे । कपिञ्चल । कि मामन्यथा सम्भावयसि । नाइमेवमस्या दुविनोतकन्धकाया मर्षयाम्यचमालाग्रहणापराधमिमम्'(स) इत्यभिधाय अलीक कोप कान्तोन प्रयत्न विरचित भीषण-भ्त्रकुटिभूषणन चुम्बनाभिलाषस्फूरिताधरेण मुखेन्टुना मा मवदत्-’ चपले । प्रदेशादस्माटिममिच्तमान्नामद्वा पदात् पदमपि न गन्तव्यम्” इति (ह) । तच्च शुत्वाहमात्मकण्ठादुन्झच्य मकरध्वज-लास्यारग्भ लीला पुष्याञ्जखिमेकावली भगवन । ग्य्ह्यतामच्तमान्ना' दृति मना ग्वासज्ञट्टष्ट शून्धह्रदयरयाख्य प्रसारितै पार्णौं निधाय खोदसनिम्नस्रातापि पुन स्रातुमवातरम (च्त) । उत्थाय च (स) इतीति । तंन कपिञ्चनेिन इत्थ वमभिधीयमान् पुण्टरौक ! भन्थधा तथा कन्यया हृतचित कि कथ सम्भावयसि नाह तथेति भाव । (न्-ि कथ तवयमधौर तंत्याघ्र नाहमिति । मष यामि दम । न खलु कामझता ममेधमधौरता अपि तु क्रीधक्कत व त भाव । भत्र प्रकाशिताया भपि कामक़ताया अधौरताथा क्रोध छातत्वब्याजेन गोपनात् व्याजीतिरखद्धार । (६) प्रतौति । धनौकक्ौपेन कान्तस्तास्रवणं तथा पूव तीऽपि मनोइति न प्रयत्र न क्रोधाभावेन खयमुत् पत्यसअवार्थेष्टया विरचिता क्कता भीषण भुकुटिरेव भूषण यम्य तेन तथा चुम्बनभिलाषेण झुरित श्यन्दित् भघरी यस्य तेन मुग्वनिन्दुरिव तेन । भत्र भयकारगौभूतभुवुटित भूषणगुर श्रीमोत्पत्तै विषम लद्ध र मुखेन्दुनेति लुमीपमा चानर्थीमि थी निरपेदतया ससृष्टि । (च) तदिति । मकरध्वजेन मदनेन यो त्लाखारम्भ शरीरकम्पनात्मकनृत्यारन्ध्रस्तत्र खैौलापुष्पाञ्चलि तत् खरूपाम् मृत्यारभ पुष्पाञ्जलिचेपस्य लोकाचारसिद्धत्वात् स्फटिकाचमालायाश्च तद्दहृश्यमानत्वादिति भाव । एकावलों मदौयमेकर्षणिक छारम् । भत्र निरङ्गकेवलक्ष्पकमलड़ार । मन्मुखे थासक्ता दृष्टिय ख तख शून्य विषयान्तरज्ञानरहित हदय यस्य तस्य भतएव मदौयमुतामालामपि खकौयञ्जपमालात्वन वासौ निर्वाध ग्टशैत वानिति भाव । अस्य पुण्डुरौकस्य । स्वदसलिलेन घर्मजनेिन स्वातापि । --- (স) কপিঞ্জল এ রূপ বলিতে লাগিলে তিনি যেন কিছু লজ্জিত হইয়াই প্রত্যুত্তর কবিলেন– সৰ্থে । কপিঞ্জল । কেন তুমি আমাকে অন্তরূপ মনে কবিতেছ? আমি এই দুর্বিনীত কন্যাটাব এইভাবে জপের মা ৷ লইয়। যাইবাব এই অপবাধ মার্জন করিতে পারিব না। (ত) এই কথা বলিলে পর ৩াহাব মুখচন্দ্র মিথ্যা ক্রোধে অবিও সুন্দর দেখা যা তে লাগিল যত্বপূর্বক ভয়ঙ্কব ভ্ৰকুটি করিলেন, তাহাও কিন্তু সে মুখের অলঙ্কার হইয়া দাডাইল এবং চুম্বন করিবাব ইচ্ছায় অধর স্পদিত হতে লাগিল , এইরূপ মুখচন্দ্রে আমাকে বলিলেন– হে চঞ্চলে । আমার এই জপের মা না দিয়া তুমি এ স্থান হইতে এক পা ও গমন করিও না।” (ক্ষ) আমি তহবি সেই কথা শুনিয়া কামদেবকর্তৃক নৃত্যারম্ভের বিলাসপুষ্পাঞ্জলিস্বরূপ একলহৰী মুক্তার মালা নিজের কণ্ঠ ষ্টতে খুলিয়া বলিলাম— ভগবন। জপেব মালা গ্রহণ করন। তখন তাহাব দৃষ্টি, আমার মুখে একেবাবে লাগিয়া রহিয়াছিল (१) एवम् । é8