পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭২০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाचायाम् उज्जयिनों प्रजि चकहापोड़प्रख्यानम् । <象争 तान्, ब्राविला भतिरोक बाकु-करद-कुमक्षताम्, पातितछुपचारमात्रमधुर (१) धूतताबामालापथम,मकडित वाडमणखयोर्भिचाब त्वम्(च)। भादां तावदात्मा, प्रखानाहितग्रसादा दिव्ययोग्का द व्यपि वक्तव्यतां नीता । जनयन्ति हि पखाहखचह्ममभूमिपातिता' (२) व्य िप्रसादान्टतदृष्टयी महताम् (त) । न खलु दबों प्रति प्रबखलतजातिभारमज्वर मे ह्रदय यथा महाम्ब्लतो प्रति । नियतलेनामलोकाध्यारोपणवर्षितासादृगुणसणभारामख्यानपचपातिनोमसष्ठादुपाखसयते दबो همه مریم. यितुमाछ एवमिति । एवमनेन प्रकारेण सहसैवेत्यथ । चातमग खस्य खइ औति कपटी ध ताँ थ कूटआखिक ऐन्द्रजालिकतख भावशां ध तॆन्द्रजालिकब्यवहारत्वमित्यथ नौत प्रापित । भक्तिरतुरक्ति थलौक काकुवारणे मिथ्यावक्रीतिारचनायां कुयखताँ नपुणा प्रापिता । उपचारमात्रण कैवलेन वाग व्यवहारेण मधुरम् न तु बस्तुती मधुरनिति भाव थाञापणम् थामप्रदानस् খুলনাযা पातित रह्यापित पर्यवसायितनिितयद्य ! तथा वास्त्र नसर्यो भि ब्राथ त्व प्रकटितम् इच्छानि दरदानेनापि खख्यामत्रभवतैौं कतुम् इत्याद्यभिधाय सइसब प्रखानादिति भाव । तथा च प्राक औति प्रदएा सहसथ महाश्वताकादश्वरौप्रश्वतौनां ताडभौमकारणवत्सलतामगचयित्वा खर्दथप्रख्यानागानुष्याणां प्रकृतिदुग्र हैवेति समुदायाशय । चत्र नन्वियमित्यादिसामान्बख एवमित्यादिविअ१श समथ नादर्थान्तरन्यासी:खड़ार स्र है कपटकूटजाजिकतारीपस्य प्रहातीपर्योगितया परिणाम तथा प्रक्वतेदु ग्रहत्व प्रतिपादनकाय्य प्रति बइतरकारपोपचासात् समुधयष इत्थतेषामङ्गाङ्गिभावेन सडर । (त) चारुतामिति । भातमा भवात्सम्बन्धिगैौ कथेत्यथ भारतां तावत् दूरै तिष्ठतु । चखाने चपात्र भहिती न्वस्त प्रसाद चनुग्रही यया सा तथा दिव्ययोग्या खगौंथजनीचिता ईव्यपि कादग्वर्यपि बताब्यतां निन्दनौयतां नैौता मया प्रापिता विदेशादागतेनाज्ञातकुखशैलेन चन्द्रापौड़न सह कथ मजौ छतेति निन्दां प्रापितेत्यथ । हि यक्षात् चभूमौ भपात्र पातिता न्वता थतएव व्यर्था निष्फखा मरुतां प्रसाद एवागत तत्पूर्ण इष्टय इति प्रसादाचत इष्टय सुखिग्धा इटिपाता इत्यघ पथात् पखच्य खण्ञां जनयन्ति धातममिन्दावमादिति भाव । अत्र सामान्वन विशेषसमद्य लब्धी;र्षान्तरक्षार्सीऽजच्छ्ार । (थ) नेति । देवौ कादग्वरौम् । प्रवला भतिगुर्वो या लज्जा तखा चतिभारैण मन्बर जड़म् । ननु कथ तव हृदय महाम्रोत प्रत्यो बातिरिक्त प्रषलखष्त्रतिभारमन्थरमित्याइ नियतनिति । दैयौ कादन्णरी अलौकाधबारीप येन मिधारीपेण बशि त थक्षदृगृचानां सश्वार समूही यथा ताम् तथा भखाने अपाब पचपातिनौ तान् एनाँ w HAAA AAAAS AAASASAAAAAS AAASASASS - SSASAS AAA AAAA AAAAAS SAAAAAA AAAA AAAASAAAA مہمہ سب- بہ۔-, দে কে ধূৰ্ত্ত ঐঞ্জলিকের ব্যবহারে উপনীত করিয়া ছ জয়রাগকে মিথ্যা বক্রোক্তিরচনার নিপুণ করিয়াছি কেবল বাকাৰ্যবহারে মুমধুর আত্মসমপর্ণকে ধূৰ্ত্ততার পর্যবসিত করিগছি এবং বাক্য ও মনের বিভিন্ন ভাব প্রকাশ করিয়াছি। (ত) নিজের কথা দূরে থা”ক ধিনি অপাত্রে অনুগ্রহ বর্ধণ করিয়াছেন এবং ধিনি স্বৰ্গীয় লোকেরই যোগ্য , সেই কাদম্বরীদেবীকেও আমি নিদার ভাজন করিয়াছি। কারণ, অনুগ্রন্থামৃতে পরিপূর্ণ মহৎ লোকের দৃষ্টিপাত, BB DDD DD BBD DBS BB BBBB BDDD DD DDDD BBS SS কাদম্বরীদেবীর প্রতি আমার হৃদয়, সেরূপ গুরুতর লজ্জাভারে অগস নহে , যেরূপ মহাশ্বেতার BBB S DDDS DDDDDD DDD BBBB BBB DDD gtDD DBB ttttDDD DDD (१) उपचारलक्षुर । (२) चभूर्णिपाता । -------